________________
१९८
शब्दकौस्तुभप्रथमाध्यायप्रथमपादसप्तमालिके
त्तिः" इति । किश्चास्मिन्पक्षेक रेफपरत्वं क वा लकारपरत्वमिति व्यव. स्थापि दुरुपपादा स्यात् । "स्वतन्त्रः कर्मा" (पा०स०१-४-५४) इति निर्देशान्न विनिमयो "प्रो यङि' (पासू०८-२-२०) "अचि विभाषा" (पा०सू०८-२१) इत्यारम्भाश्च न विकल्प इति समर्थनेऽपि प्रतिपत्ति गौरवं स्यादेव । रेफस्य पूर्वान्ततां साधयितुम् "आद्यन्तौ' (पा०सू०११-४६) इति सूत्रात्समासैकदेशभूतमन्तग्रहणमनुव] तस्य रपर इत्य. भ्यपदार्थविशेषणीभूतेन रेफान्वयश्च वाच्य इति महान्क्लेशः। चतुर्थपक्षे तु नैतदुपयुज्यते इति वक्ष्यामः। तस्मानिर्दोषत्वाच्चतुर्थपक्ष एवाधिः तः । स चेत्यमुपपादनीयः । स्थानशब्दद्वयमिहानुवर्तते तत्रैकमुः स्थाने योऽणित्यनुवादेऽपि स्थानसम्बन्धलाभाय । द्वितीयं तु प्रसझावस्था. यामेव रपरो भवतीति कालविधानार्थम् । स्थानेन्तरतमसूत्रे स्थानश ब्दस्य ताल्वादिपरत्वेऽपि शब्दाधिकाराश्रयणादिह प्रसङ्गपरत्वं बो. ध्यम् । एवञ्च गुणवृद्धोः प्राप्त्यवस्थायामेवाणो रपराः सम्पन्ना इति प्रमाणतोऽन्तरतमावैगावैचौ बाधित्वा स्थानतोन्तरतमोऽणेव भवतीति न कश्चिदोषः ॥ एवमुदात्तादिविधिवप्यन्तरतमत्वाकारो भवति न तु अर्इर् इत्यवधेयम् । न चैवं 'कर्ता' इत्यादावनेकालत्वात्सर्वादे शप्रसङ्गः, आनुपूयण सिद्धत्वात । तथाहि, ऋस्थानित्वमुपजीव्य प्रवृत्तं रपरत्वं सर्वादेशतां नापादयति, उपजीव्यविरोधात् । तथाच पूर्वसूत्रे वार्तिकम् --"सर्वादेशप्रसास्त्वनेकालत्वात् । न पाऽनेकालव स्य तदाश्रयत्वाहवर्णादेशस्याविघातः" इति ।
अणग्रहणं किम् ? रीशिकादीनां रपरत्वं मा भूत् । मात्रीयति । क्रियते । तथा ढकि लोपोऽपि रपरः स्यात् । "एवेच" सूत्रवैयापत्ती सामर्थ्यादनेनालोन्त्यविधि बाधित्वा सर्वादेशः स्यात् । तथा 'होतापो. तारी' इत्यत्राऽनङोऽपि रपरत्वे संयोगान्तलोपे च कृते तस्यासिद्धत्वा. अलोपो न स्यादिति दिक् : __ अथ यो रिकादिप्वण स रपरः कुतो नेति चेत् ? अनादेशस्वाद । मादेशत्वं हि समुदाय विश्रान्तम् । न चैवं कृष्णद्धिः' इत्याद। रपरत्वं नस्यात्पूर्वपरसमुदायस्य स्थानित्वादिति वाच्यम् पूर्वपर रिति द्वि. बचननिर्देशन सहितयोरवयषयोरेव स्थानित्वावगमात् । अत एव दयोः मानिनोभिन्नादिषु नत्ववद् द्वावादेशो मा भूतामिति तत्रैकग्रहणं कृतम् । तस्मारकारस्यापि सानित्वमस्त्येव । तदुक्तम्-"यो धुभयोः स्थाने भवति लमतेऽसावन्यतरतो व्यपदेशम्" (भाष्य.) इति। तस्मादेका. देशेऽपि रपरत्वं भवतीति स्थितम् ।