________________
विधिशेषप्रकरणे रपरा देशनियामकसूत्रम् ।
LE
strनुनासिकं बाधित्वाऽण् रपरः स्यात् । किञ्च 'कर्त्ता' 'कारकः ' इत्यत्र गुणवृद्धी बाधित्वाऽण् भवन्नकार एवेति नियमाभावात् कदा चिदिकार उकारश्च स्यात् । अपिच येऽमी प्रतिपदोक्ता इत्वोत्वादय "ऋत इद्धातोः" (पा०सू०७-१-१०१) "उदो ष्ट्य पूर्वस्य " ( पा०स्०७-११०२) इति तेषु रपरत्वं न स्यात् । द्वितीये तु गुणवृच्योर्न दोषः, अणनणोः प्रसक्तावर्णवति नियमेन 'कर्त्ता' 'कारकः' इत्यादिसिद्धेः । ननु हस्त्रे स्थानिनि सर्वा वृद्धिरनन्तरतमा 'तारकः' इत्यादौ दीर्घे तु सर्वाऽपि प्रमाणतोऽन्तरतमेत्यविशेषादुभयत्रापि सकलवृद्धिप्रसङ्गे नियमोऽस्तु, गुणस्तु 'कर्त्ता' इत्यादौ मात्रिक एव प्राप्तः । 'तरिता' इत्यादी द्विमा त्रस्य तु द्विमात्र एडेव प्राप्तः । तथाच अणनणोः प्रसङ्गाभावेन नियमा प्रवृत्तौ दीर्घेष्वेव स्यात् । हस्वेषु त्वकारो भवन्नपि रपरो न स्यात् । यो हि प्रथमवाक्येनाणेवेति नियम्यते, तस्येदं द्वितीयेन रपरत्वं विधी यते । तथाच गुणे दोषोऽस्त्थेचेति चेत् ? "चजोः कुधिण्ण्यतोः " (पा०सु० ७-३-५२) इत्यादौ सावकाशायाः स्थानेन्तरतम परिभाषाया वृद्धिविधौ चरितार्थयापि "उरणपरः " ( वा०सु०१-१-५१) इत्यनया गुणप्रसङ्गे रपरत्वेन बाध्यत्वात् । तस्माद् द्वितीयपक्षे गुणवृद्ध्योर्न कश्चिद्दोष इति स्थितम् । उदात्तादिषु दोषस्तु स्यादेव । तथा प्रतिपदोकेष्वित्वादिष्वपि । तृतीये तूदाचादिषु न दोषः, तत्तद्विधिभिरन्तरतम परिभाषासंस्कृतैर्ऋवर्णस्यैव विधानात् । 'किरति' इत्यादावपि न दोषः । गुणवृयोस्तु दोष एव । तथाहि आन्तर्यतो मात्रिकस्य मात्रिके गुणे रपरत्वे च 'कर्त्ता' इत्यादि यद्यपि सिद्ध्यति, तथापि 'तरिता' इत्यादावेडेव स्यात्तथा अविशेषाद् वृद्धित्रयेऽपि प्रवृत्ते अकारस्याणत्वाद्रपरत्वे कृते 'कारकः' 'तारकः' इत्यादि यद्यपि सिद्ध्यति 'तथापि कायक:' 'तावकः' दयाद्यनिष्टमप्यापद्यते । यन्तु पूर्वसूत्रे भाष्यकारैस्मिं पक्षमाश्रित्य स माहितम–“अनान्तर्यमेवैतयोरान्तर्यम्” इति । यच्च तत्रैव वार्त्तिक. कारैरुतं "सम्प्रयोगो वा नष्टाश्वदग्धरथवद्" इति । तदुभयमपि पाक्षिकं बोध्यम् । तथाहि, यदा ऋध्वजात्यवच्छिन्नस्य कोऽन्तरतम इति परीक्ष्यते अत्वजात्यवच्छिन्नश्च कस्येति तदाऽनुरूपप्रति सम्बन्धिराहित्येनैव धर्मेण तयोरान्तर्यम् । न ह्यान्तर्ये चतुर्खेति मुनित्रयोक्तिरस्ति प्रत्युत "सोमणः सोमाणः" इति भाष्याद् वृतेश्चानियम एव लभ्यते । पवश्च नष्टाश्वदग्धरथन्यायोऽपि जात्यवच्छेदेन परीक्षायामेव । व्य किंपुरस्कारेण परीक्षायां तूकरीत्या दुष्टोऽयं पक्षः । तथाचात्र सूत्रे वार्त्तिकम् - "य उस्स्थाने ऽण् स रपर इति चेद् गुणवृज्योरवर्णाप्रतिप