________________
विधिशेषप्रकरणे आगम देशप्रकरणम् ।
इत्यादौ तु " हलः " (पा०सू०६-४-२) इति सूत्रसामर्थ्यात्सम्प्रसारणनिवृत्तस्यादेशेऽपि दीर्घप्रवृत्तिः । वर्णसंज्ञापक्षेपि अल्विधौ स्थानिवद्भा वासम्भवेन "द्दल" (पा०सु०६-४-२ ) इति सूत्रारम्भसामर्थ्यात्सम्प्रसारणस्यादेशे कार्यप्रवृत्तेर्वाच्यत्वादिति दिक् ॥
आद्यन्तौ टकितौ (पा०सू०१-१-४६) । टिकितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः । भविता । यापयति । " पुरस्तादपवादाः" (प०भा० ६० ) इति न्यायेन स्थानेयोगत्वस्यायमपवादः । " प्रत्ययः " (पा०सु०३-१-१) “ परश्व" (पा०सू०३-१-२) इत्यनेन तु परत्वाद्वाध्यते । तेन "चरेष्टः " ( पा०स्०३-२-२) "गापोष्टक् " ( पा०सु०३-२-१६) “व्रीहिशाल्योढक्” (पा०सु०५-२-२ ) इत्यादयः परा एव भवन्ति । परेण परिभाषाप्रकरणेन साहचर्यात्परिभाषेयम् । भाष्ये तु संज्ञापक्षोऽपि स्थापितः । तथाहि, टकिताविति कर्मधारयः । इत्संज्ञकौ टकारकका रौ आद्यन्तयोः संज्ञे स्तः । तथा च इट् इति बहुव्रीहिः इः ट् आदिर्यस्येति विग्रहः । तथा च स्थानेन्तरतमपरिभाषया तव्यस्य इतव्यादेशे सि. द्धमिष्टम् । एवं 'यापयति' इत्यत्र यातेर्याप् आदेशः, पुः क् यस्येति व्याख्यानात् । न चैवमाद्यन्तौ टकौ इत्येवास्त्विति वाच्यम् "आलजा• टचौ" (पा०सू०-५२-१२५ ) " ठस्येकः " (पा०सू०७-३ - ५० ) इत्यादावपि ट. कयोराद्यन्तसंज्ञात्वप्रसङ्गात् । इत्संज्ञकत्वेन तु देशविशेषो लक्ष्यते । तेन इत्संज्ञकस्य यो देशस्तत्रावस्थितौ टकौ संज्ञे । न चाटचष्टकार इकादेशस्य ककारश्च तथेति नोक्तदोषः । नन्वस्मिन्पक्षे “लुङ्लङ्ल' ङ्ङ्क्षु” (पा०सु०६-४-७१ ) इत्यादिना भू इत्यस्याभू इत्यादेशः स्यात्स चोदात्त इत्यन्तोदात्तः प्रसज्येत । नैष दोषः । अः ट् उदात्तश्च यस्येति त्रिपदबहुव्रीह्याश्रयणात् । विशेषणस्यापि उदात्तस्य सौत्रः परनिपातः । तेनोदासाकारादिरादेश इति सिद्धम् । न चैवमपि "आडजादीनाम्" (पा०सृ०६-४-७२) इत्यत्र दोषतादवस्थ्यम् । अनुवृत्तेनोदात्तशब्देन सह श्रूयमाणस्य बहुव्रीह्यसम्भवादिति वाच्यम्, “आडजादीनाम्" (पाο सु०६-४-७२) इति सूत्रस्य प्रत्याख्यास्यमानत्वात् । वक्ष्यति हि - "अजादीनामटा सिद्धम्' इत्यादि ।
१८९
मिदचोऽन्त्यात्परः ( पा०सू०१-१-४७ ) । सन्निविष्टानामचां मध्ये अन्स्यो योऽच् तस्मात्परो मित्स्यात् स च पूर्वान्तः स्थानयोगस्य परश्चेति परत्वस्य चापवादः । वनानि । यशांसि । रुणद्धिं । ननु पूर्व योगवदयमपि पुरस्तादपवादन्यायेन स्थानेयोगमात्रस्यापवादोऽस्तु, न तु "प्रत्ययः” ( पा०सू०३-१-१) " परश्च" (पा०सु०३-१-२) इत्य.
.