________________
१८८ शब्दकौस्तुभप्रथमाध्यायप्रथमपादसतमालिकेरूपतया तत्र यथासंख्यपरिभाषोपस्थितौ यणास्थाने इक्स्याद्यथासंख्या मित्यवान्तरवाक्यार्थः। सोऽयं सम्प्रसारणसंशः स्यादिति महावाक्यार्थः। नचावान्तरवाक्याथै गृहीत्वा "यातिवातिद्रात" (पा०स०ए०८-४-१७) इत्यादावतिप्रसङ्गः, तस्य संज्ञासम्बन्धमात्रफलकत्वात् । अन्यथा "प्य. ङः सम्प्रसारणम्" (सू०६-१-१३) इत्यादयापत्तेरतो नोक्तदो. षः, अदुहीत्यादेस्त जवाभावाच्च । उभयसंज्ञात्वपशेऽपि उपस्थितत्वा. यथासंख्यप्रवृत्त एव वर्णः संझीति । अतः 'अदुहितराम्' इत्यत्र नाति. प्रसङ्गः । इदं च कर्मकर्तरि रूपमिति हरदत्तः । उपलक्षणं चैतत , केव ले कर्तर्यपि सम्भवात् । वर्ण एवं संक्षीति पक्षे तु यथासंख्यं दुर्लभम् , अनुवादे परिभाषाणामनुपस्थानस्योपपादितत्वात् । न चैवं स्थानेयोगो. ऽप्यस्मिन्पक्षे न लभ्येतेति वाच्यम् “षष्ठी स्थाने योगा''(पासू०१-१-४९) इत्यत्रानुवयं एतत्सूत्रस्य व्याख्येयत्वात् । उक्तं हि "इको गुणवृद्धी" (पा०स०१-१-३) इति सूत्रे-"सिद्धं तु षष्ठयधिकारे वचनाद्" इति । इहैव वा सिंहावलोकनन्यायेन स्थानग्रहणापकर्षास्तु, यथासंख्यं तु दुर्लभमित्युक्तम् । कथं तर्हि 'अदुहितराम्' इत्यत्र नातिप्रसन इति चेत् ? तन्त्रावृत्त्याद्याश्रयणेन संप्रसारणस्येत्यत्र तद्भावि. तरहणात् । यद्वा, कार्यकालपक्षे यणः स्थाने संप्रसारणमिग्भव. तीति वाक्यार्थादनुवादतव नास्ति तत्र परिभाषोपस्थितौ सत्यां यथासंख्यप्रवृत्त एव संझी । स एव सम्प्रसारणस्येत्यादी उप. तिष्ठते । अथवा स्थानक्रमेण सम्बन्धो लौकिकन्यायसिद्धत्वादनु वादेऽपि सुलभः । यथासंख्यसूत्रं परं न प्रवर्ततामिति दिक् ।
'धुभ्याम् इत्यत्र "हल" (पासू०६-४-२) इति दी| न "दिव उत" (पासु०६-१-१३१) इति तपरकरणात् । अत एव 'धुलोकः' इ. त्यत्र "संप्रसारणस्य" (पा०४०६-३-१३९) इति दी? न । नन्वेवं "भाग्यमानोऽप्युकारः सवर्णान्गृह्णाति" (प०भा०२०) इत्यर्थे झापकतया कथमस्योपन्यास इति चेत् ? न, तस्य वाक्यार्थः संझाति पक्षेणोक्तत्वात् "संप्रसारणस्य" (पा सु०६-३-१३९) इत्यत्र तद्भावितग्रहणाद्वा । प. क्षान्तरे तु "ऋत उत" (पासू०६-१-१११) इति शापकं बोद्धव्यम् । नन्वेवम् 'अक्षधवी' 'अक्षयुवः' इत्यादौ ऊठः सम्प्रसारणसंज्ञायां "सं. प्रसारणाच" (पासू०६-१-१०८) इति पूर्वरूपं स्यादिति चेत् । न, संप्र. सारणपूर्वत्वे समानाङ्गग्रहणस्य वार्तिककता कृतत्वात् । तत्प्रत्याख्यान पक्षे तु "
वादाचं बलीयः" (५०भा०५५) इत्युव भविष्यति । वा. क्यार्थः संझीत्यादिपक्षान्तरे तु पूर्वरूपप्राप्तिरेव नास्ति । 'त: 'जीन'