________________
१८६
शब्दकौस्तुभप्रथमाध्यायप्रथमपादसप्तमालिके
ततः प्रागेव लुगिति वाच्यम्, अन्तर्भूतयङपेक्षत्वेनान्तरङ्ग लत्वम् प्रति बहिर्भूताचप्रत्ययापेक्षत्वेन बहिरङ्गस्य लुकोऽसिद्धत्वात् पूर्वाभावेन “पूर्वत्रासिद्धम्" (पा०सू०८-२-१) इत्यस्याप्रवृत्तरिति । ____ अत्रोच्यते-प्राप्तविभाषात्वे तावत् समनन्तरोक्तरीत्यैवोक्तिसम्भवः। उभयत्रविभाषात्वे वित्थम्-"अन्तरङ्गानपि" (प०भा०५२) इति न्यायेन लत्वात् पूर्व लुक् । न च लुनिमित्तमजेव दुर्लभः, तस्यापेक्षत्वेन बहिरङ्गतयाऽसिद्धत्वात् पूर्वाभावेन "पूर्वत्रासिद्धम्" (पा०सू०८-२-१) इत्यस्याप्रवृत्तेः। तथाचाचः पूर्वमेव लत्वं स्यादिति वाच्यम्, कृतितु. विधिग्रहणेन हि बाहरङ्गपरिभाषाया अनित्यत्वज्ञापनात् धर्मिग्रा. हकप्रमाणेन लुक इव तदुपजीव्यानां समासादीनामपि प्राबल्यासि. द्धश्च । ननु कृतेऽचि तन्निमित्ते लुकि च सति निजेगिर अच् इति स्थिते “यो यङि" (पासू०८-२-२०) इति न प्राप्नोति, यपरत्वा. भावात् । प्रत्ययलक्षणं तु "न लुमता" (पासू०२-३-६९) इति निषि. धम् । तत्र ह्यङ्गस्येत्यनेनाङ्गाधिकारो न निर्दिश्यते इति वक्ष्यते । न च स्थानिवद्भावः लुका लुतं न स्थानिवदिति निषेधात् अज्झलादेश त्वाच । तथा च कथमुभयत्र विभाषेति चेत् ? न, नधातुलोपसूत्र. प्रत्याख्यानपक्षे पृथगल्लोपाश्रयणेन स्थानिवद्भावसम्भवात् । न च "पूर्वत्रासिद्धे न स्थानिवत्" (भा०३०) इति निषेधः "तस्य दोषः संयो. गादिलोपलवणत्वेषु' (भा०३०) इति सापवादत्वात् । यद्यपि “अचि. विभाषा" (पा०सू०८-२-२१) इत्यस्य "पूर्वत्रासिद्धम्" (पासू०८-२-१) इति "प्रो यडि" (पासू०८-२-२०) इति प्रत्यसिद्धत्वाद्विप्रतिषेधास. म्भवः। ततश्च सत्यामपि यङीत्यस्य निवृत्तावुभयत्रविभाषात्वं न स. म्भवति । तथापि 'अधुना' इत्यादिवल्लाघवार्थ 'अमुना' इत्येव वक्तव्ये "न मुने" (पासू०८-२-३) इत्युक्तेयोगविभागार्थतया न योगे यो. गोऽसिद्धः किन्तु प्रकरणे प्रकरणमिति चासिद्धत्वं न भवतीत्याशये. नोभयत्रविभाषात्वे उक्तिसम्भवो बोधव्यः। सिद्धान्ते तु विभाषाया असिद्धत्वादेव नित्यं लत्वं समुदायलोपवादिनां तु मते अजपेक्षयान्तर. ऋत्वानित्यं लत्वमिति व्यवस्थितविभाषेति वा समर्थयितव्यम् । इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य प्रथमें पादे षष्ठमान्हिकम् ॥
इग्यणः सम्प्रसारणम् (पा०सू०१-१-४५) । यणः स्थाने इक भवतीत्येवंरूपो वाक्यार्थः, यणस्थानिक इग्रूपो वर्णश्चेत्युभयमपि सम्प्रसारणसझं स्यात् । तत्र "व्यङः सम्प्रसारणम्"(पासू०६-१-१३)