________________
१८० शब्दकौस्तुभप्रथमाध्यायप्रथमपादषष्ठाशिकविधिर्नापि प्रतिषेधः । तेन 'वनानि सन्ति' इत्यत्र पूर्वसूत्रेण प्राप्ता मंत्रा. भवत्येव । प्रसज्यप्रतिषेधे तु सोऽपि निषिध्येत । यद्यपि "अनन्तरस्य विधिर्षा भवति प्रतिषेधो वा" इति समाधातुं शक्यते तथापि असमर्थः समासो वाक्यभेदश्चेति गौरवं स्यादेव । यद्वा सुट्स्त्रीपुंसयोरिति वक्तव्येऽनपुंसकस्येति सूत्रयतः प्रसज्यप्रतिषेध एव सम्मतः। गौरवं व प्रामाणिकम् । एतेन हि केचिनसमासा असामर्थेऽपि साधव इति झाप्यते । तेन 'अश्राद्धभोजी ब्राह्मणः' इत्यादि सिद्धं भवति ।
नवेति विभाषा (पा०सू०१-१-४४)। इतिशब्दः काकाक्षिन्यायेनो भाभ्यां सम्बध्यते । स च पदार्थविपर्यासकृत् । तेनार्थ एवेह संझी संज्ञा च । निषेधविकल्पयोर्विकल्पसंक्षा स्यात् । न च तयोरपदार्थतयाऽन. न्वयप्रसङ्गः । एतत्सूत्रारम्भसामर्थ्यादेव विधिवाक्येषु विकल्पवाचिप. दस्य लाक्षणिकत्वात् । उभयत्रविभाषार्थ चेदं सूत्रम् । प्राप्तविभाषाया. मप्राप्तविभाषायां च नास्योपयोगः । तथाहि, "विभाषोपपदेन प्रतीयमा ने" (पा०स०१-३-७७) । इति प्राप्तविभाषा। तत्र "स्वरितषितः' (पा० म०१-३-७२) । इत्यादिना नित्यमात्मनेपदे प्राप्त विभाषाश्रुत्या पक्षे तभिवृत्तिमात्रं क्रियते, पक्षे भवतीति त्वनुवादः । तथा "विभाषो!" (पा०स०१-२-३) इत्यप्राप्तविभाषा। 'और्णवी' इत्यत्र परत्वात् "सार्व. धातुकमपित्' (पा०सू०१-२-४) इति नित्यङित्वाभ्युपगमात् । तत्र 'ऊर्णविता' इत्यादावभावांशस्य स्थितत्वाद्भावांशमात्र परता "विभा. षा प्रवेः" (पा०स०६-१-३०) इत्युभयत्रविभाषायां तु यदि विधिमुखेन प्रवृत्तिस्तहि पित्स्वेव विकल्प: स्यात्, कित्सु तु यजादिस्वामित्यमेव स्यात् । अथ प्रतिषेधमुखेन प्रवृत्तिस्तर्हि कित्स्वेव विकल्पः स्यान्न तु पित्सु । न च पित्सु विधिमुखेन, कित्सु निषेधमुखेनेत्युभयथापि प्रवृत्ति रस्स्विति वाच्यम, वैरूप्यलक्षणवाक्यभेदापतेः । सज्ञाकरणे तु सति. श्रुतक्रमानुरोधेन नेति निषेधः प्रथमं कित्सु प्रवर्तते ततः किदकिपे सर्वस्मिन् लिटि ऐकरूप्यं प्रापिते सति पक्षे भवतीत्यैकरूप्येण विधि मुखेनैव विकल्पः प्रवर्तते । आकृती पदार्थे समुदाय सकल्लक्षणं प्रवर्तते इति दर्शने इदं सूत्रमारभ्यते । __ यदा तु प्रतिलस्यं “विभाषा श्वेः'' (पा०सू०६-१-३०) इत्येतनिघते, तदा कचिद्विधिमुखेन कचिनिषेधमुखेन प्रवृत्तेः सम्भवानेदं सूत्रमार. मणीयम् । तथाच वार्तिकम्-अशिष्यो वा विदितत्वादिति । वस्तुतस्या. कतिपक्षेऽपि प्रदेशेग्वेव, नवा श्वेरित्यादि पठित्वेदं सूत्रं प्रत्याख्यातुं शक्यम् । युकं चैतत् । अन्यथाऽन्यार्थमप्यारब्धा समझा "विभागो!"