________________
१७० शब्दकौस्तुमप्रथमाध्यायप्रथमपादषष्ठाहिकेकिंशब्दः प्रश्ने आक्षेपे चेति दिक् ।
वृत् सर्वादिगणो वृत्तः समाप्त इत्यर्थः । "यदिन्द्रानी अषमस्यां पृथि. व्यांमध्यमस्यां परमस्यामुतम्थे" इत्यत्र स्ववममध्यमपरमशब्देषुछन्दसि सकलविधिव्यत्ययात् स्याडागमः। न त्वेतदनुरोधन सादेगकृतिगणव. मिति मन्तव्यम् । अत एव छन्दस्यपि सर्वनामकार्वमेषां न नियतम् । “ये मध्यमाः पितरः," "विष्णोः पदे परमे" इत्यादौ तदभावात् । “व्यूहावु. भौ तावितरेतरस्मात् ," "अन्योन्येषां पुष्करैरामृशन्त" इत्यादि तु द्वि. प्रयोगो द्विर्वचनमिति पक्षे तदन्तविधिना सिद्धम् । स्थाने द्विवंचनपक्षे तु स्थानिवद्भावनेत्यवधेयम् ।
ननु वस्नसादाविव प्रकृतिप्रत्ययविभागस्य संमोहात्स्थानिवद्भावे. नापि पदत्वमा स्यात् , नतु सर्वनामता, सुविशिष्ट स्थानिनि तद्वि. रहादिति चेत् १ न, सन्नियोगशिष्टत्वेनान्तरङ्गमपि द्वित्वं बाधित्वा "स. मासवच्च बहुलम्" (का० वा. ५०) इति समासवद्भावप्रयुक्त. स्य लुकः प्रथम प्रवृत्तेः, “अन्तरकानपि विधीन् बहिरको लुग् बाधते" (प०भा०५२) इति वक्ष्यमाणत्वात , ततः प्रत्ययलक्षणेन पदत्वमाश्रित्य द्वित्त्वप्रवृत्तेः । एतेन 'तत्तत्तामसभूतभीतय' इत्यादि व्याख्यातम् । नन्दा स्तूक्तरीत्या 'इतरेतरस्मात्' इत्यस्य सिद्धिः, 'अन्योन्येषाम्' इति तु कथम् ? न छत्र समासषद्भावोऽस्तीति चेत् ? तत्र प्रथमैकवचनान्तत्वं पूर्वपदस्य द्वितीयादयस्तु परपद इति वचनबलेनैव प्रकृतिप्रत्ययविभागस्य सिद्धेरिति दिक् ।। ___ "वन्येतरा जानपदोपदाभिः" (र०व०४१) इति तु धन्या इतरे येभ्य इति बहुव्रीहिणा समाधयम । "तपरः" (पासू०१-१-७०) इति शाप. कात्सर्वनाम्नः पूर्वनिपातो ऽनित्यः। "पुत्रादेकात्पराजयः" इति तु प्रा. धान्यादिना पाख्यातादित्यर्थे आख्यातणिजन्ताद घर्थे कप्रत्यये ला. क्षणिकस्य सर्वनामताविरहात्समाधेयम् ।
विभाषा दिक्समासे बहुव्रीहौ (पासू०१-१-२८) । अत्र सर्वनामसं. क्षा वा स्यात् । उत्तरपूर्वस्यै । उत्तरपूर्वायै । "दिङ्नामाभ्यन्तराले" (पासू०२-२-२६) इति प्रतिपदोको विक्समालो गृह्यते । तेनेह न-या पूर्वा सैवोत्तरा यस्य भ्रान्तस्य तस्मै पूर्वोत्तराय । एवं व बहुवाहिग्रहण न कर्तव्यम् , दक्षिणोत्तरपूर्वाणामिति द्वंद्वस्य लक्षणप्रतिपदोत. परिभाषयैव वारणात् । ननूत्तरार्थ तत् । तथाहि, “एक बहुव्रीहिवत्" (पासू०८-१-९) "आबाधे च" (पासू०:-१-१०) इति विर्भावे 'एकै. कस्मै देहि' 'दक्षिणदक्षिणस्यै' इत्यादीप्यते। तनोत्तरसूत्रेण निषधो