________________
१६८ शब्दकौस्तुभप्रथमाध्यायप्रथमपादषष्ठाहिकेसोऽप्येवम् । यतु तत्र स्वमात्मीयत्येव वक्तुमुचितमात्मघाचिनो नः पुंसकतया जसि विभाषायामुपयोगाभावादिति केचित् । तच्चिन्त्यम् , सूत्रसामर्थ्यादेवात्मभ्यपि पुंस्त्वलाभात् । अत एवामरकोशेऽप्यात्मनीति पूर्वान्वयि, स्थमिति तूसरान्वयि । तथा च हेमचन्द्र:
चौः स्वर्गनभसोः स्वो शात्यात्मनोः-स्वं निजे धने । इति । मेदिनीकारोऽपि
स्वः स्यात्पुंस्यात्मनि क्षातौ विश्वात्मीये स्त्रियां धने । इति । वस्तुतस्तु "पूर्वपर" इत्यादित्रिसूत्र्यामर्थनिर्देशः पाठविशेषणम् । तेनेतरेषां पाठादेव पर्युदासः । तथाच "विभाषा जास" (पा०सु०१-१३२) "इति प्रकरणे "पूर्वादीनि नव"इत्येव लाघवाकर्त्तव्यम् । त्रिसूत्री तुन पठनीयति निष्कर्षः । अथवा गणपाठ एव पूर्वादिनवकपाठान. न्तरं "विभाषा जसि" (पासु०१-१-३२) इति कर्तव्यं, पूर्वादीनि चार्थ. विशिष्टाम्यनुवर्तनीयानि । न च सर्वादीनामप्यनुवृत्तिः शया, नेमस्य असि विभाषारम्भात् । यद्वा, 'जस्ङसिङीनां शिस्मास्मिनः" "पूर्वादि. म्यो नबन्यो.धा' "औङ आपः शी" "नपुंसका इति सप्तमे न्यासः कर्तव्यः । परमार्थस्तु सप्तमे यथान्यासमेवास्तु । "पूर्वादिभ्यो नवभ्यो वा" (पासू०७-१-१६) इत्येततु“जसः शी" (पा०सु०७-१-१७) इत्य. प्रानुवर्त्य वाक्य भेदेन सम्भनरस्यते "वा छन्दसि" (पा०सू०६-१-१०६) इत्येतद् अमि पूर्वः' (पा००६-१-१०७) इत्यत्र यथा तथा चेयं त्रिसूत्री अष्टाध्याय्यां न पाठ्येति स्थितम् । असंज्ञायामिति तु न कार्यमन्वर्थसं.
या अभिव्यक्तपदार्था ये' इति न्यायेन वा संसाया व्युदस्तत्वात । मन्तरशब्दस्तु नानार्थः । तथा चामर:
अन्तरमवकाशावधिपरिधानान्तद्धिमेदतादयें। छिद्रात्मीयविनाबहिरवसरमध्येन्तरात्मनि च ॥
(अ०को०३-३.९४) इति । त बहियोगोपसंव्यानयोरेवार्थयोः संशा । बहिरित्यनावृत्तो देशो बब चोच्यते । तत्राद्ये अन्तरे अन्तरा वा गृहाः । नगरबाह्याश्चाण्डाला. विपहा इत्यर्थः। द्वितीये नगराभ्यन्तरगृहा इत्यर्थः। उपसंव्यानशब्दोऽपि करणग्युत्पस्योत्तरीयपरः । सव्युत्पत्त्या त्वन्तरीयपरः। उभयथापि ब. हिवोंगेण गतार्थत्वात् उपसव्यानग्रहणं न कर्तव्यमिति भाष्ये स्थितम् । केचित्तु शारकानां त्रये शरीरसंयुक्तस्य तृतीयस्य, चतुष्टये तु चतुर्थस्य
संयुकस्व था, तृतीयस्य बहिर्योगाभावादुपसंव्यानग्रहणं कर्तव्य शारयुनायमिति.पवतो वार्षिककारस्याप्ययमेवाशय मादिशब्द.