________________
विधिशेषप्रकरणे सर्वनामसंशाप्रकरणम् ।
वस्तुतस्तु निष्कौशाम्ब्यादी समुदायस्याङयावन्तत्वेऽप्यस्यषस्य जया. बन्ततया ततः परस्य सोर्लोपप्राप्ते तज्ज्ञापकम् । अर्द्धपिप्पल्यादावप्यष. यवस्य ड्यन्ततवैव निर्वाहः । न च विहितविशेषणता वक्तुं शक्या 'या' 'सा' इत्यादावव्याप्तेः । न च तत्र हलन्ताद् विहितवन निर्वाह 'की 'ही' इत्यादावलोपापत्तेः , 'यः' 'सः' इत्यादौ लोपापत्तेश्च । यद्वा, सुतिसीतिप्रत्ययैः प्रकृतिराक्षिप्यते हलन्त्यसूत्रे कैयटग्रन्थनिर्वाहाय विवरणे तथैव वर्णनात् । एवञ्च शापकं सुस्थमेकदेशस्थापकतित्वात् । अत एव पञ्चमसमाप्तौ "गोत्रियोरुपसर्जनस्य" (पा०५० १-२-४८) इति सूत्रे च कैयटेन शापकत्वपक्ष एवोकः। ननूभयथापि 'मा. ला दृष्टा' इत्यादी समुदायादाबन्तत्वप्रयुक्तः सुः स्यातंतश्चैकपटुकस्व. र्ययोरापत्तिः । एकवाक्यतया विधिरिति पक्षेऽपि 'पचतिकल्पम्' इत्या. दिसिद्धये एकवचनमुत्सर्ग इत्यस्यावश्याश्रयणीयत्वादिति चेत् न, ङयाग्रहणस्यान्यार्थतया यथाकथञ्चित्प्रातिपदिकग्रहणे लिङ्गविशिष्ट ग्रहणेन ड्याबन्तत्वात्सुबुत्पत्तेश्च वक्ष्यमाणत्वात् । इह च समुदाय स्याप्रातिपदिकत्वात् । अर्थवत्समुदायानां समासग्रहणं नियमार्थमिति हि स्थास्यति । न चैवमपि कदाचित्कारीशब्दाड् ढक स्थादेषेति वा. च्यम् एकाद्विवचनन्यायेन समुदायादेवोत्पत्तेः, कुम्भेनैकार्थीभूतस्य निष्कृप्यापत्येन योग इति वक्तुमशक्यत्वाश्च । किञ्च सूत्रमारभमाण स्थाप्येषैव गतिः । 'औपगवी' इत्यादाविव केवलात्कारशब्दादपि कदा. चिनीप्रसङ्गेन कौम्भकारेये पाक्षिकदोषस्य त्वत्पक्षेऽपि तुल्यत्वात।
स्थादेतत् , अक्रियमाणेऽस्मिन् सूत्रे 'कुम्भकारी' इत्यत्र लोवेव न स्यात् । कुम्भेनैकार्थीभूतस्याण्णन्तस्य स्त्रीत्वेनायोगात् । यस्य च स्त्री. त्वेन योगो विशिष्टस्य, न तदण्णन्तम् । तस्मादमहत्पूर्वादिति निषेधेन झाप्यमानस्तदन्तविधिरुत्तरत्राप्यभ्युपगन्तव्यः । स च यथा धो. पसर्जनेनापि भवति "न षट्स्वस्त्रादिभ्यः" (पासू०४-१-१०) प्रियप. ना द्रौपदी, "वनो र च" (पा०सु०४-१-७) अतिधीवरी इति, तथा टिदादावपि स्थात् । ततश्च 'बहुकुरुचरा' इत्यादावतिप्रसः । अतो निषेधसूत्रमिदं सार्थकम् । ननु पूर्वत्रोपाचं वदन्तं च खिषामित्यमेन विशेष्यते "टिढ्ढाण" (पा०सू०४-१-१५) इत्यादौ तूपातं दिवाविक. मेव तेन 'बहकुरुचरा इत्यादी टिदादेरनीस्वान्न अप् । 'कम्भकारी' इत्यादौ त्वणन्तस्य स्त्रियां वृत्तेस्तदन्तादपि डीप भविष्यतीति वेत, न. पतद्विषयविमागस्य दुरूहतया तज्ज्ञानार्थमेव सुत्रारम्भस्योचित स्वात। नैतदेवम्, पारब्धेऽप्यस्मिन्सूत्रे व्याख्यानस्यैव शरणीयत्वात
शब्द. प्रथम. 11