________________
विधिशेषप्रकरणे पसशाप्रकरणम्। १५३ 'षट्चतुर्य'ति बहुध चननिदेशात षडयंप्राधान्य एव तो प्रवर्तते। आस्व. विधौ तु 'अष्टनः' इत्यकवचननिर्देशाद् गीणऽपि प्रियाष्टाभ्याम्' इत्यात्वं प्रवर्तते एव"पदाङ्गाधिकारे तस्य तदुत्तरपदस्य च"(प०भा०२९)इति वक्ष्य. माणत्वात्। न च जश्शसोरष्टाभ्य ओशिति कृतात्वनिर्देशनानुमीयमानमा. त्वं केवले प्राधान्ये च 'अष्टौ' 'परमाष्टौ' इत्यत्र यथा भवत्येवं गौणत्वेऽपि भविष्यतीति तदंश नानुपपत्तिरिति वाच्यम् , औशत्वं हि लुग्नुटाविष गौणत्वे न भवति 'अष्टाभ्यः' इति बहुवचननिर्देशात । अन्यथा हि कृ. तात्वानुकरणेऽप्येकवचननैव निर्दिशत्-अष्टा औशिति अष्ट इति था। स्पष्टं चैतदिहैव सूत्रे भाग्यफैयटयोः । तथा चौरवावधौ कृतात्वनिर्दे शबलेनानुमीयमानमात्वमपि प्राधान्ये एव स्यान तु गौणतायामिति तवंशेऽप्यनुपपत्तिसाम्यात् । तस्माद
हलीत्युभयशेषश्चन्न स्यादात्वं प्रियाष्टनः । टाङसिङसोसाम्सु तथैवौजसमौट्छसि ॥ प्रागुक्केषु तु पक्षेषु भवदात्वममीवपि ।
फलभेदे महत्येवं कथं पक्षविकल्पनम् ॥ अनोच्यते, प्रियाष्टनशब्दस्याजादावात्वमनिष्टमेव, हलीत्युभयोःशेष. स्य भाज्ये एव सिद्धान्तितत्वात् । तथा सत्यौजसाः क्रमेण 'प्रियाष्टानो' 'प्रियाष्टानः' इत्येव रूपं स्यान्न तु 'प्रियाष्टौ' 'प्रियाष्टा' इत्यपीत्याशङ्कय "यथालक्षणमप्रयुक्त' इत्यभिहितत्वाच । अत एव यथालक्षणमिति प्रतीकमुपादाय न भवत्येवात्रात्वमित्यर्थ इति कैयटो ऽव्याख्यत् । एवं स्थिते प्राचीनाः १क्षा अपरितोषप्रस्ता एवं व्यवस्थितविभाषया गौण. तायामजादिष्वात्वं न भवतीत्याशयेन वा योज्याः, उदाहतभाग्यकैयट प्रामाण्यात् । तस्मात्प्रियाष्ट्नः सर्वेषु वचनेषु राजन्शब्दसाधारणं रूपं, हलादौ तु हाहाशब्दसाधारणमपरं रूपम् । औश्नुटोस्तु प्राप्तिरेव ना. स्तीति प्रामाणिकः पन्थाः । अत एव "सर्वादीनि सर्वनामानि" (पासू०१-१-२७) इति सूत्रे हरदत्तेन गौणत्वे औश्न भवतीति स्पष्ट. मेवाभिहितम् । अत एव "अष्टाभ्य औश" (पा०सू०७-१-२१) इति मत्रे "तदन्तग्रहणमप्यते परमाष्टो" इत्युक्त्वा "प्रियाष्टान इत्यत्रात्व. स्यामावादोश्न भवति" इति काशिका संगच्छते । अत एव च "अष्टन
आ विभक्तो" (पा०सू०७-२-८४) इति सूत्रे तदन्तविधिश्चात्रेयते । प्रिया अष्टौ यस्य प्रियाष्टावित्यपि यथा स्यादिति काशिकाग्रन्थोऽपि समच्छते, हलादावात्वस्य निर्बाधत्वात् । हरदत्तस्तु “अष्टाभ्य मौ' (पा०स०७-१-२१) इति सौ प्रियाटान इत्यत्रेति वृत्तिग्रन्थमुपा.