________________
१५४
शब्दकौस्तुभप्रथमाध्यायप्रथमपादपश्चमालिके
दाय यथा पुनर्गौणतायामात्वं न भवति तथा तद्विधावेव वक्ष्यत इति प्रतिक्षाय "अष्टन आ विभक्तौ (पासू०७-४-८४) इति सूत्रे एकवचननिर्देशात्स्वरूपस्य प्रहणं नार्थस्य, तेनोपसर्जनऽप्यष्टनि भवति तत्रापि विकल्पितत्वात् । 'प्रियाष्टा, प्रियाष्टानौ, प्रियाष्टानः' इत्यपि भवति । तत्राप्यात्वपक्षे भसंज्ञाविषये आतो लोपमिच्छन्ति प्रियाष्टः पश्य' इत्या चावाभावपक्षेऽप्यल्लोपे ष्टुत्वं 'प्रियाष्ट' इति भवतीत्यन्तन ग्रन्थेन पूर्व. प्रतिज्ञाताविपरीतं भाष्यवृत्त्यादिविरुद्धं च कथमभिहितधानिति त. स्याशयं स एष प्रष्टव्यः। अल्लोपे ष्टुत्वमित्यपि तदुक्तिश्चिन्त्यैव, पूर्व स्मादपि विधावल्लोपस्य स्थानिवद्भावेन ष्टुत्वायोगात। न च "पूर्वत्रा. सिद्धीये न स्थानिवत्' (भा०४०) इति निषेधः "तस्य दोषः संयोगादि. लोपलवणत्वेषु" (भा०३०) इति सापवादत्वात् । ननु "रषाभ्यां नो णः" (पासू०८-४-१) इति प्रतिपदोक्तं गत्वं तत्र गृह्यते न तु ष्टुत्वंविधि: लम्यमपि विलम्बितप्रनीतिकवादिति चेत् ? न, "अपदान्तस्य मूर्ख
" (पासू०८-३-५५) इति सूत्रं संपूर्ण "रषाभ्याम" (पा०स०८-४-१) इति सूत्रेऽनुवर्त्य तत्यस्य ग्रहणस्य "पदान्तस्य' (पा०सू०८-४-३७) इति निषेधस्त्रस्य च भाज्ये प्रत्याख्यातत्वात्; यथोत्तरं मुनीनां प्रामा• ण्यात् । न च मूर्धन्यशब्देन 'टुशब्देन वा निर्वय॑माने णकारे वैषम्प. मस्ति सूत्रकाररीत्या कथंचित्संभवनपि न्यायोऽत्र. भाष्यानुरोधास्याज्य एव । तथाच "शपूर्वाः खयः" (पा.सु०७-४-६१) इति सूत्रे खपूर्वग्रहण कर्तव्यमिति वार्तिकं प्रत्याचक्षाणो भगवानाह-अभ्यासजश्त्वचत्वं सि. बमित्येव एत्वतुग्ग्रहणं न कर्तव्यमिति । तथाच हलादिः शेषे कर्तव्ये तुकाचुत्वेन निष्पन्नस्य चकारस्यापि चत्वेन सिद्धतया 'उचिच्छिपतिः इति रूपं सिद्धमिति तदाशयः कैयटेन वर्णितः । तदेकं 'प्रियाटन।' इत्याद्येव रूपमुचितम् । न 'चैवं पूष्णः' इत्यादावपि नकार एव पठ्यतेति वाच्यम् , तत्र "अट् कुप्वाङ्" (पा०स०८-४-२) इति सूत्रेण णत्वप्रवृ. तेरिति दिक् ।
डति च (पासू०१-१-२५) । डत्यन्ता संख्या षट्संज्ञा स्यात् । कति सन्ति, कत्यद्राक्षीः । षट्वाजश्शसोलुक् । संख्यति किम् ? पाते. डेतिः, पतयः । न चास्य संख्यासंज्ञाऽपि स्यादिति वाच्यम, बतुसाह. चर्येण तत्र तद्धितस्यैव ग्रहणात् । इदं सूत्रं प्रत्याख्यातं भाज्ये । बहुगण. पतसंख्या" "डति" संख्येत्यनुवर्तते । ततः "रुणान्ता षट्" संख्या . तीत्युभयमप्यनुवर्तते । पूर्वसूत्रेप्यन्वर्थसंक्षाविज्ञानात् संख्याप्रश्नविषय. स्यैव इतेहणं न त्वौणादिकस्येति ।