________________
१५२ शब्दकौस्तुभप्रथमाध्यायप्रथमपादपञ्चमाहिकेइति वाच्यम, तत्र "एकादेश उदानोदात्तः" (पासू०८-२-५) इति सत्रेणैव गतार्थत्वात् ; 'अष्टन शब्दोऽन्तोदात्तः' इति समनन्तरमेवोक. त्वात् । तेन दीर्घपक्ष इव तदभावपक्षेऽपि विभक्तरुदासता स्यादिति तयावृत्त्यर्थे क्रियमाणं दीर्घग्रहणं सार्थकमेव । तस्माहीधग्रहणेनात्वप मेऽपि षट्संज्ञा झाप्यते इति स्थितम् । न चैवं दीर्घग्रहणस्यात्वविक. ल्पशापकत्वं न स्यादिति वाच्यम् , उमयसापकत्वसम्भवात् । न के. नैकमेव झाप्यते इति नियमः, यावता विनाऽनुपपत्तिस्तावतो ज्ञाप्य. स्वात् । तचैकमनकं वेत्यन्यदेतत् । प्रकृते चोभयं विना दीर्घग्रहणवैया ानुद्धारादिति दिक् ।
यदि तु ष्णाः षकारनकाराकारा अन्ते यस्याः सा णान्तति प्रकृत. सो एवाकारोऽपि प्रश्लिम्येत तदा "द्वाभ्याम्" इत्यत्र "षधिचतभ्यों हलादिः" (पासू०६-१-१७९) इति विभकेरुदासत्वं स्यात् । "भा द्वा. भ्यां हरिभ्यामिन्द्र याहि" इत्यादावाद्युदात्तमेव द्वाभ्यामिति पदं पठ्यते तस्मादिहाकारप्रश्लेषो न वर्णनीयः, किन्तूकप्रकार एवादर्तव्य इ. ति स्थितम । तथा सप्तमे योगविभागं कृत्वा तदलेनापि वघा भाष्ये समाहितम् । तथाहि, “षड्यो लुक" (पासू०७-१-२२) इत्यत्र षड्म्य इति विमज्यते । “अष्टाभ्य औश्" (पासू०७-१-२१) इति सूत्रादष्टाभ्य इत्यनुवर्चते । तेन षड्भ्यो यदुक्तं कृताकारादष्टनोऽपि तत्स्यादिति सः पार्थः । न चैवं जश्शसोलुंगप्यतिदिश्यतेति वाच्यम, औश्त्वविधिवैया
ापतेः । अथवा "अष्टन मा विभको" (पासू०७-२-८४) इत्यस्मा. दनन्तरं "रायः" (पासू०७-२-८५) इति योगं विभज्य हलीत्युभयो। योगयोः शेषो व्याख्येयः। तेन 'अष्टानाम्' इत्यत्र नुटः पश्चादेवात न तु ततः प्रान चैवं जश्शसोरात्वं न स्यादिति वाच्यम, लाघवार्थम एभ्य इति निर्देष्टव्ये "अष्टाभ्य और" (पासू०७-१-२१) इति कृतात्व. निर्देशन अश्शसोर्विषये आत्वानुमानात । यत्रात्वं तत्रैवौम्त्वं यथा स्या. दित्येतदर्थ हि तत्र दीपोंच्चारणं कृतमिति ।
स्यादेतव, हलीति यद्युभयोः शेषस्तहि प्रियाष्टनशब्दे औजसमौट शस्टासिसोसाम्ब्योस्सु वैकल्पिकतयेप्यमाणमात्वं न सिचेत् । न च तत्रात्वं नेण्यत एवेति वाच्यम्, इतःप्राचीनपक्षाणामतिः भ्याप्तिप्रसङ्गात् । तेषु यात्वं प्राप्यते एव विभक्तिमात्रे तद्विधानात् । न च "घड्भ्यो लुक् (पासू०७-१-२२) "षट्चतुर्ग्यश्व" (पासू०७-१-५५) इति सूत्राभ्यां विधीयमानौ लुग्नुटौ यथा गौणतायां न स्तस्तथात्वमपि मस्यादेवेति वाच्यम् , वैषम्यात् । लुग्नुटोर्विधौ हि षड्भ्यः' इति