________________
विधिशेषप्रकरणे षट्सशाप्रकरणम् ।
द्विगोः" (पासू०५-१--२८) इति लुङ् न । ततः "संख्यायाः संवत्सरसं. त्यस्य च" (पासू०७-३-१५) इत्युत्तरपदवृद्धिः । नन्वलुकीति व्यर्थम, उत्तरपदवृधर्थमिति वचनादेव लुगभावस्याक्षेप्तुं शक्यत्वादिति चेत् ? न, अहंत्यर्थात्परेवर्थेषु ये प्रत्ययास्तेषां लुगप्राप्त्या तत्रैवोत्तरपदवृद्धः सावकाशत्वात ।
णान्ता षट् (पा०सू०१-१-२४) । बान्ता नान्ता च संख्या षट्संधा स्यात् । षट् तिष्ठन्ति' 'षट् पश्य' 'पा' 'सप्त' इत्यादि । संख्येति किम् ? विपुषः, पामानः। ननु 'शतानि' 'सहस्राणि' इत्यत्र नुमि कृते तस्य पूर्वमकतया नान्ता संख्येति षट्संज्ञा स्यादिति चेत् ? अस्तु । न चैवं "पद्भ्यो लुक्” (पासू०७-१-२२) इति लुक् स्यादिति वाच्यम, सर्वनामस्थानसन्निपातेन कृतस्य नुमस्तदविघातकत्वात् । नन्वेवमपि • 'अष्टानाम्' इति न सिद्धति । तथाहि, 'अष्टन् आम्'इति स्थिते परत्वानि. त्यत्वाश "अष्टन आ विभक्तौ” (पासू०७-२-८४) इत्यात्वे कृतेऽनान्त. त्वात संझायामसत्यां षट्चतुर्ग्यश्च" (पासू०७-१-५५) इति नुण्न प्रानोतीति चेत् ? न, यथोहेशपक्षे आत्वात्प्रागेव षट्संज्ञा, अन्तरकत्वात् । ततः कृतेप्यात्वे एकदेशविकृतस्यानन्यतया षट्सशकत्वेन नुटः सिद. त्वात् । कार्यकालपक्षे तयुक्तदोषस्तदवस्थ एव । किश्च यथोडेशेऽप्य. लिबधित्वादतिदेशो दुर्लभः। अत एव ववश्व' इति "अचः परस्मिन्" (पासु०१-१-५७) इत्यस्य फलमिति कैयट इति चेत् ? न, “अष्टनो दीर्घात्" (पासू०७-२-८४) इति दीर्घग्रहणेन कृतात्वस्यापि षट्संशाहाग्नात्। तथाहि, "व्रः संख्यायाः" (पासू०७-३-१५) इत्याधुदात्तत्वं वा. घेत्वा घृतादिपाठादन्तोदात्तोऽष्टनशब्दःसाधितः। तस्माद्भिसि अष्टमिः' 'अष्टाभिः' इति रूपद्वयम् । तत्रात्वाभावे मध्योदात्तमात्वपक्षे त्वन्तोदात्त. मिति सिद्धान्तः । तत्र "पशिचतुभ्यो हलादिः” (पा००६-१-१७९) इति सत्रेण षण्णां' 'षभिः ' इत्यादाविव विभकेरुदात्तत्वं प्राप्तं तदा धित्वा "झल्युपोत्तमम्" (पा०स०६-१-१८०) इति प्राप्तम् । षनिचतुर्यो या सलादिर्विभक्तिस्तदन्ते पदे उपोत्तममुदात्तं भवतीति हि तस्यार्थः । तद्वाधनाय "अष्टनो दीर्घात्" (पामू०६-१-१७२) इत्यारभ्यते। दीर्घा. न्तादष्टनः पराऽसर्वनामस्थानविभक्तिरुदात्ता भवतीति सूत्रार्थः। तब यद्यात्वपक्षे षट्संज्ञा न स्यात्तर्हि सावकाशोष्टनः स्वरः परत्वादात्वा. भावपक्षे "झल्युणोत्तमम्" (पासू०६-१-१८०) इति षट्स्वरेण बाधिन्यते इति किं दीर्घग्रहणेन ? कुतात्वस्यापि षट् संज्ञायां सत्यां तु षट्स्वर स्याहन स्वरोऽपवादः सम्पयते । न चाटनः स्वरः शसि सावकाक्ष