________________
१५०
शब्दकौस्तुभप्रथमाध्यायप्रथमपादपञ्चमाहिके
दो विशेषाश्रयणासंघवैपुल्याचिनोरपि बहुगणशब्दयोः संख्याकार्य स्यादिति चेत् ? न, अनियतसंख्यावाचिनोरप्येतयोः संख्याकार्य भव. तीत्येतावन्मात्रमापनेन चरितार्थत्वे सति सर्वथा संख्यामप्रतिपादय. तोरपि संख्याकार्यकल्पनस्य गौरवपरास्तत्वात् । भूर्यादीनां त्वनियत. संख्यावाचिनां ग्रहणं न भवति, नियतसंख्यावाचिनां पञ्चादीनामेव लोके संख्याशब्दत्वेन प्रसिद्धतरत्वात् , प्रसिद्धाप्रसिद्धयोः प्रसिद्धन. हणस्य न्याय्यत्वात् । नन्वेवमपि बहुगणयोरिव पुगसंघादीनामपि धा. शस्-कृत्वसुजादिसंख्याकार्यप्रसङ्गः । न च बहुगणयोः सामान्यापेक्ष सापकं पूगादीनां तु डविषयकमेवेति वाच्यम् , अनुपपत्तेः । समानत्वन एकसूत्रोपात्तत्वेन च वैषम्ये बीजाभावादिति चेत् ? मैवम्, लक्ष्यानुरो। धेन कचित्सामान्यापेक्षं कचिद्विशेषापेक्षं झापकमित्याश्रयणात्तदनुरोधेन वैकप्यस्य सोढव्यत्वादिति दिक् । इमां कुसृष्टिमसहमानेनैव सूत्रकृता सूत्रमिदं प्रणीतमिति तु परमार्थः।
अत्र वार्तिकानि-अध्यद्धग्रहण समासकविध्यर्थम् । अर्द्धनाधि कमध्यर्धम् । एकदेशवाचकोऽयमर्द्ध शब्दः । तस्याधिशब्देन समासे कृते यौगिकार्यः प्रतीयतेन संम्पति बार्तिकारम्भः । अध्यर्द्धन शूर्पण क्रीत. मद्धपर्सशूर्प "दिक्संख्ये"(पा०स०२-१-५०) इत्यनुवर्तमाने "तद्धितार्थ (पा०स०२-१-५१) इति समासा, ततः "शादअन्यतरस्याम्" [पा०स० ५-१-२६) इत्यअष्ठो या "अभ्यर्द्धपूर्व" [पासु०५-१-२८) इति लुक् । मध्यसेन क्रीतमध्यर्द्धकम् “संख्याया अतिशवन्तायाः कन्" [पासू० ५-१-२२] इति कन् । इह समासविध्यर्थमिति सम्बन्धसामान्ये षष्ठी। समासे विधीयमाने समासानिमित्ते वाऽन्यस्मिन्कायें विधीयमाने इत्य. र्थः। तेन द्विगुनिमितो लुगपि लभ्यते । तथाच "अध्यद्धपूर्व' [पासू० ५-१-२८) इति सोऽध्यग्रहणं न कर्तव्यं भवति । तदुकं, लुकि चा. प्रहणामिति । अध्यर्द्धपूर्वपदश्च पुरणप्रत्ययान्तः। संख्येत्यनुवर्तते । पूरण प्रत्ययान्त इत्यस्य प्रणप्रत्ययान्तोत्तरपद इत्यर्थः । समासक विध्य. थमित्येव । अर्द्ध पचम येषामिति बहुव्रीहिः । अर्द्धपञ्चभैरर्वाधिकैश्च तुर्मिः शूः क्रीतमर्वपञ्चमशूर्ण, पूर्ववदानो वा लुक् । अर्द्धपशमेन क्रीतमीपञ्चमकम् ।
अधिकप्रहणं चालुकि समासोत्तरपदवृद्यर्थम् । अधिकया षष्टया करतोऽधिकषाष्ठिकः, अधिकसाप्ततिका,"तद्धितार्थ" (पा०स०२-१-५१) इति समास: । "प्राग्वतेष्ठ" (पा००५.१-१८)। अलुकीति वचनाव कि काव्य संख्यासंशा नास्तीति विगुत्वमपि न तेन- "मध्यपूर्व।