________________
विधिशेषप्रकरणे संख्यासंहाप्रकरणम् । १९ नाम्ना (पासू०६-३-२१) शेषं प्राग्वत । कतिकृत्वः कतिका, कतिधा कतिश: "किमः संख्यापरिमाणे डति च" (पासू०५-२-४१) शेषं प्राग्वत् । • स्यादेतत्, वैपुल्येऽपि बहुशब्दो वर्तते, बहुहिमवानिति । सङ्केच गण. शब्दा, भिक्षुकाणां गण इति । “समवायश्चयो गणः" (को०२-५-४०) इत्यमरः । तथाच सवैपुल्यवाचिनोरप्यनयोः संख्या संज्ञा स्यादिति बेत् ? न, संख्यायतेऽनयेत्यन्वर्थसंक्षाविज्ञानात् । तस्मात्संख्यावाचिनो. रेख बहुगणशब्दयोरिह ग्रहणम् । तच्च नियमार्थम्-अनियतबहुत्व. वाचिनां मध्येऽनयोरेव संख्या संज्ञा न तु भूर्यादीनामिति । तेन बहु. विषययोर्चेकयोनियतबहुत्ववाचिनां ध्यादीनां च न व्यावृत्तिः । मनु नियमार्थत्वे सिद्ध सजातीयापेक्षत्वानियमस्य त्वदुकव्यवस्था सि. चत । नियमार्थत्वमेव तु दुरुपपादम् , विध्यर्थताया एवौचित्यात् । १. थाहि, अस्ति तावत् "कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः" (प०मा० अव०९) इति परिभाषा । सा च न्यायमूला। संक्षासूत्रेण सं. शिविशेषे नियम्यमानो हि संहाशब्दः कथं तदितरं बोधयेत् । एवं स्थि. ते बहुगणयोरिह प्रहणाभावे संख्याप्रदेशेषु प्रहणमेव न स्यात्, अकृत्रि. मत्वात् । तस्मात्स्वसङ्ग्रहार्थमेव बहुगणग्रहणं न तु भूर्यादिनिवृत्त्यर्थमि. ति । अत्राहुः-संशिविशेषे क्रियमाणः संहानियमो यदि सामान्यापेक्षा स्तदा युक्ताऽकृत्रिमस्य व्यावृत्तिः! विशेषपरत्वे तु सजातीयं कृत्रिमा. स्तरमेव नियमेन व्यावीत म त्वकृत्रिममपि । तदेतदुच्यते-"उभय. गतिरिह शास्त्रे भवति" ( प०भा०९ ) इति कृत्रिमाकृत्रिमयोरु. भयोरपि प्रहणमित्यर्थः । अस्ति च संख्याप्रदेशेषूभयग्रहणे लिङ्गं "सं. ख्याया अतिशदन्तायाः कन्" (पा०सू०५-१-२२) इति सूत्रे शदन्तप. युवासः । न हि कृत्रिमा संख्या शदन्ताऽस्तीति दिक् । तेन 'पशधा' 'पञ्चकरयः' इत्यादि सिद्धं भवति । यद्यपि संहाविधी प्रत्ययग्रहणे तदा न्तग्रहणं नास्ति, तथापि चतुडत्योः केवलयोः संहायाः प्रयोजनामा. वात्सामर्थ्यात्तदन्तग्रहणम् । तद्धितषिधी हि "सामातिपदिकात्" (पासू०४-१-१) इत्याधिकृतं, न च . केवलस्य प्रत्ययस्य प्रातिपदिक. स्वमस्तीति बोध्यम् । एतच्च सूत्रं भाष्ये प्रत्याख्यातम् । “बहुपूगगणसास्य विथुक्" (पा०.५-२-५२) "धतोरिथुक्" (पा०सू०५-२-५३). "षट्कतिकतिपयचतुगं शुक्” (पासू०५-२-२१) इति सूत्रैर्डति परे भागमा विधीयमामा बहुप्रभृतीनां डटो निर्वाहकं संख्यात्वं ज्ञापयन्ती ति किमनेन सूत्रेण ? ननु "बापूगगणसा' (पासू०५-२-५२) हत्या