________________
१४४
शब्दकौस्तुभप्रथमाध्यायप्रथमपादपञ्चमाहिके
मतेऽपि नेयं दाप्रकृतिः, एजन्तानामात्वविधानाभ्युपगमात् । न चैव. मादन्तत्वनिबन्धनयुचप्रत्ययासिद्धिः, तत्राकारान्तलक्षणप्रत्ययविधिरि. ति वचनेनैव ततसिद्धः। भाष्ये त्वेतद्वचनप्रत्याख्यानायविषये आत्वं सिखान्तितमित्यन्यदेतत् ।
इदं त्ववशिष्यते, भाष्यवार्तिकोभयमतेऽपि "उपादास्तास्य स्वरः शिक्षकस्य" इत्यत्र "स्थाध्वोः" (पा०सू०१-२-२७) इतीत्वं प्राप्तं, तच्च भाग्ये सन्निपातपरिभाषया परिहृतम्। उपदी म त इति स्थित पवि. षये प्रवर्तमानमात्वं सिचोऽकित्त्वमुपजीवति । यदि चात्र घुसंशा स्यातर्हि "स्थाध्वोरिच्च" (पासु०१-२-२७) इति सिचः कित्त्वं स्यादतोऽकित्व. मुपजीव्य प्रवृत्त आकारः कित्वप्रवर्तिकां घुसंज्ञां न प्रवर्त्तयत्येवेति । . वार्तिककता तु "दीङ प्रतिषेधः स्थाध्वोरित्वे"(कावा०) इति वचनमेव कृतम् । उभयमतेऽपि दोस्तृजादावात्वे कृते 'प्रणिदाता' इत्यादी "नेर्गद" [पासू०८-४-१७] इति णत्वं भवति । अत एव वार्तिककता "दीङः प्रतिषेधः" इत्येव नोक्तं किन्तु "स्थाध्वीरित्व" इति विषयवि. शेषो निर्दिष्टः। ___ सूत्रमते तु न भाव्यं गत्वेनेति स्पष्टमेव । किञ्च भाज्यवार्तिकयोर्न केवलं सूत्रकृता सह विरोधः किन्तु परस्परेणापि । तथाहि, भाज्यमते 'प्रणिदीयते' 'प्रणिदीनः' इत्यादावपि नित्यं णत्वं णत्वविधौ प्रकृतिग्रहणात् । वार्तिकमते तु वैकल्पिकम्, एजन्तानामेव प्रकृतित्वाभ्युपगमेने. दन्तस्याप्रकृतित्वात् । अन्यथा 'उपदिदीषते' इत्यत्रेमभावापत्तेः । तदेवं 'प्रणिदाता' इत्यादौ सूत्रकृता सह द्वयोर्विरोधः । 'प्रणिदीनः' इत्यादी तु भाष्यकृता सहेतरयोर्विरोधो दुष्परिहर इति ।
अत्रेदं वक्तव्यम्, 'यथोत्तरं मुनीनां प्रामाण्यम्' इति सिद्धान्ताद्भा प्योक्तरीत्या सर्वत्र दीङि परे नेनित्यं णत्वमिति स्थिते सूत्रवार्तिकमते. ऽपि "शेषे विभाषा" (पासू०८-४-१८) इति व्यवस्थितविभाषामा. श्रित्य भाष्याविरोधः सम्पादनीयः, एकवाक्यतयैव सर्वनिर्वाहसम्भवे मतभेदकल्पनस्थानाश्रयणयित्वादिति । नन्वदाबिति प्रतिषेधे “दाप: लवने" (अ०१०१०५९) इत्यस्यैव ग्रहणं युक्तम्, न तु दैपः। पकारे श्रूयमाणे आवायोगादिति चेत् ? न, "अनुबन्धा अनेकान्ताः" (१०. भा०४) इति पक्षे श्रूयमाणस्यापि पकारस्य काकादिवदनवयवत्वेन धातोरेजन्तत्वानपाये आत्वप्रवृत्तेः । “एकान्ता अनुबन्धाः" (१०भा०५) इति पक्षेऽपि भवत्येवात्यम् "नानुबन्धकतमने जनकत्वम्" (५०मा०७) इति सिद्धान्तात् । अत्र च "उदीचां माङो व्यताक्षरे (पासू०३-४-१९)