________________
१३४ शब्दकौस्तुभप्रथमाध्यायप्रथमपादपश्चमावि केनाजियस्य पर्युदासाश्रयणेनाऽऽङनाङोरेकादेशस्यादिवद्भावादनाङ्क हणेन प्रहणात् । प्रसज्यप्रतिषेधे हसमर्थसमासो वाक्यभेदश्च स्यात् । माध्येऽपि प्रतिषिद्धार्थमेतदित्युक्तिरभ्युच्चयमात्रम् । कथमन्यथाऽनुपः दमेव 'अदोभवत्' इत्यत्रातिप्रसङ्गमाशङ्कय प्रतिपदोक्तस्यैवीकारस्य ग्रहणमिति समादधीत । तस्मादिदं सूत्रं विनाऽपि सर्वे लक्ष्यं नि!. ढमेवेति चेत् ? ___ अत्रोच्यते-आहो उताहो इत्यादयो न निपातसमुदायाः, किन्त्व. खण्डा एव । एतच एतत्सूत्रबलात्प्रतिपदोक्तस्यौकारस्य ग्रहणमिति भा. ज्यबलाबाध्यवसीयते । तेन 'आम आहो देवदत्त' इत्यत्र "माम एका. न्तरमामन्त्रितम्' (पासू०८-१-५५) इति निघातप्रतिषेधः सिद्धः। अत एव पक्षकारैरपि "ओषुवर्तमरुत" इत्यादौ 'ओ' इत्यायैकपद्येनैव पठ्यते । तदेवं सत्रकारमाध्यकारपदकाराणां सम्वाद एवेति स्थिते नि. पातसमुदाय एवायमित्याश्रित्यैतत्सूत्रं प्रत्याचक्षाणाः परास्ताः ।
स्यादेतत् , अनंदोऽदः समभवदित्यत्रातिप्रसङ्गः, च्च्यन्तस्य निपा. तत्वात् "ऊर्यादिविडाचश्च' (पा०स०१-४-६१) इति गतिसंहाविधा. नेऽपि "प्राणीश्वराग्निपाताः" (पासू०१-४-५६) इत्यस्याधिकारात् । न च लक्षणप्रतिपदोक्तपरिभाषया लाक्षणिक ओकारो व्यावर्त्यत इति वा. व्यम् , वर्णग्रहणेषूकपरिभाषाया अप्रवृत्तेः । अन्यथा “एचोऽयवायावः" (पा०स०६-१-७८) इत्यपि 'हरये' इत्यादौ न प्रवर्तत, 'चक्रे' 'चक्रिरे' इत्यादौ प्रतिपदोके चारितार्थ्यात् । वर्णस्य प्राधान्ये माऽस्तु परिभाषा, विशेषेणत्वे तु स्यादेवेति चेत् ! न, अविशेषेणाप्यप्रवृत्तेः सूपपादत्वात् । तथा च षष्ठे वक्ष्याम:-"अभ्युपेत्यापि ब्रूमः-अगो!ः समभवद्गोऽभवदि. स्थादौ "गमे?" (उ०सू०१-२-२३५) इत्योकारस्य प्रतिपदोक्ततयाऽति. प्रसङ्ग स्यादेव' । नन्विह गौणमुख्यन्यायेन समाधानमस्तु । तथाहि, 'संघीभवन्ति ब्राह्मणाः' 'त्वद्भवति देवदत्तः' 'मद्भवसि त्वं त्वद्भवाम्य हम इत्यादौ वचनपुरुषव्यवस्थानुरोधेन विप्रत्ययस्थले सर्वत्र प्रकृते
व कर्तुत्वमिति सिद्धान्तस्थितिः । तथाच प्रकृतावारोपेण वर्तमाना. विकृतिवाचकाछब्दाच्वेरुत्पत्तौ धिप्रत्ययं प्रति प्रकृतिभूतस्य वाही. सावित्र्गोशब्दस्य गौणार्थता स्पष्टैष । अत एव 'अमहान महान भूतो महबूतश्चन्द्रमा इत्यादी "मानमहत" (पा०स०६-३-४६) इत्यात्वं न प्रकार्यते इति चेतः१.न, इष्टान्तदान्तिकयोषम्यात् । तथाहि, विशि. छजोपादाने गौणमुख्यात्यायः । तस्य "अर्थवद्रहणे नानर्थकस्य" (५० मापत्यवत्परिभाषामूलकत्वात् ,.. अर्थोपस्थितेच रूपविशेषग्रह.