________________
१२८ शब्दकौस्तुभप्रथमाध्यायप्रथमपादपश्चमालिकेवचनेऽनुनासिकपर्युदासोऽप्येतत्सूत्रस्य फलं न तु प्रकृतिभावमा. त्रमित्यवधेयम् । ___ अथापि कशिखरदत्तोकिस्समर्थयितव्येत्याग्रहस्तहि इत्थं समर्थ. नीया-पूर्वसूत्रे कार्यकालपक्ष एवास्तु । न चैवं प्लुतस्यानुनासिकपर्युः दासो न स्यादिति वाच्यम् ई ई ३ त्' 'ऊ ऊ ३ त्' इति दीर्घात्परभागे प्लुतस्यापि प्रश्लिष्टनिर्देशात् । एकारस्त्वणवादेव प्लुतं ग्रहीष्यति । न च तादपि परस्तपर इति तन्कालग्रहणापत्तिः "ऋोरए" (पा०स०३३-५७) इतिवहकार एवायमित्याशयात् । युक्तश्चैतत्, यथोद्देशपने प्लुतात प्रागेव संशाप्रवृत्ती सत्यां ततः प्लुते कृते तमेव द्विमात्रत्वेन पश्य. न्या अपि संशायाः पुनः प्रवृत्ती बीजाभावात् । नाभावस्तु मुभावात्प्रा. गप्राप्तस्ततो मुत्वनिमित्तकं नामावमाश्रित्य मुभावे दशब्दोऽयमिति बु. द्धचा प्राप्नुवन् दीर्घः प्रतिविधीयते इत्युचितम् । नत्यसो प्लुतात् प्राक् प्रगृह्यसंझावन्मुभावात् प्रागेव प्रवृत्तो येन पुनर्न प्रवर्तत । एतेन पूर्वसू. प्रस्थहेरदत्तग्रन्थोऽप्युजीवित इति यावदाधं साधु । भाष्यकैयटयो. स्त्वयं भावः-प्लुतात् प्राक् प्राप्ताऽपि प्रगृह्यसंशा फलाभावान क्रिपते । न च प्लुतेऽनुनासिकप्रवृत्तिरेव फलमस्त्विति वाच्यम्, संज्ञाया अप्र. वृत्तावपि तल्लामात्, प्रगृह्यत्वप्रयुकपर्युदासस्यैव विधिस्पृष्टस्य तत्फ. लत्वौचित्याचेति । 'सुश्लोकेति' इत्यादावप्यन्तरङ्गत्वात्प्लुतः 'अन्तरङ्ग. म्बलीयः' (१०भा०३८) इति न्यायात् ।
प्रकृतमनुसरामः-नन्वारभ्यमाणेऽप्यस्मिन् सूत्रे पूर्वसुत्रेणेकरूप्या. थै यथोद्देशपक्ष एवाश्रयणीयः । तथाच रुत्वस्योत्वं प्रतीव प्रगृह्यसंज्ञां प्रत्येव मुत्वमीत्वयोः सिद्धत्वं स्यात् , न त्वयादीन् प्रत्यपि। ततश्च 'अ. मी आसते' इत्यत्रायादेशप्रसङ्गः, 'अमू आसाते' इत्यत्र पुंस्यावादेशः, 'अमी अत्र' इत्यत्र "एङः पदान्तादति" (पा०सू०६-१-१०९) इत्येकादेश. प्रसङ्गश्च । न च संहां प्रत्येव सिद्धत्वे वचनानर्थक्यं स्यादिति वाच्यम् , अनुनासिकपयुदासेन चरितार्थत्वात् ।। __भत्रोच्यते-पद्यनुनासिकपर्युदासमात्र प्रयोजनं स्थासहि संक्षासूत्रं न प्रणयेत् । "अणोऽप्रगृह्यस्यानुनासिकः""अदसोन" इत्येव ब्रूयात् । असो' 'अमुके"अमुकाभ्याम्' इत्यादौ तु सिद्धान्तेऽपि न भवत्यनुनासिकः, अनणवादनवसानत्वाच । अतस्तत्र माद्रहणमीद्रहणं वा न कर्त्तव्यम् । न चैवं 'हे अमुक' इत्यत्रापि निषेधापत्तिः, त्यदादीनां सम्बोधनविभक्ति. विरहस्यौत्सर्गिकत्वात् । अतः संज्ञारम्भसामात्प्रकृतिभावार्थत्वमाया स्य विज्ञायते । तदलाच्चायादिविरहोऽपि सिद्धथति, प्रकृतिभावस्या