________________
विधिशेषप्रकरणे प्रगृह्यसंशासूत्रम् । १२५ ऽपि व्याख्यातः, "प्लुनप्रगृह्या अचि" (पा०स०६-१-१२५) इति मापकात्स्वरसन्धिषु प्लुतस्य सिद्धत्वेऽपि संक्षा प्रत्यसिद्धत्वाना यात् , यथादेशपक्ष एवेहाश्रीयत इत्युक्तत्वात् । वस्तुतस्त्वनुना. सिकप्रवृत्तिभयेनैवेह यथोदेशपक्षाश्रयणम् । प्रकृतिभावस्तु कार्य। कालपक्षेपि सूपपादः । न च प्रगृह्यः प्रकृन्येत्यनेनैकवाक्यतापनां संां प्रति प्लुनस्य सिद्धतया त्रिमात्रस्य संज्ञा दुरुपपादेति वाच्यम् , प्लुतस्य सिद्धतायां बीजाभावात् । यत्ततं प्लुतः प्रकृत्येत्येतदेव शा. पकमिति । तन्न, प्लुतशब्देन तत्स्थानिनो लक्षणया सर्वसामञ्जस्यात् । न चैवं लक्षणैव दोष इति वाच्यम् , श्रुतार्थापत्तिमूलकवाक्यान्तरका ल्पनापेक्षया लक्षणाया एवाभ्याहतत्वात । अस्तु वा विशेषापेक्षं शाफ्कम् । सिद्धः प्लुतः प्लुतत्वप्रयुक्तं प्रकृतिभाव इति, न तु प्र. गृह्यत्वप्रयुक्तेऽपि । तस्मात्कार्यकालपक्षमाश्रित्य प्रकृतिभावस्य सम. ययितुं शक्यत्वेऽप्यनुनासिकप्रवृत्तिवारणायवेह यथोहेशपक्षाश्रयण. मिति स्थितम् ।
अत्र हरदत्तः यद्यपि संज्ञायामसिद्धः प्लुतस्तथाप्यनुनासिकप. युदासे सिद्ध एव । ततश्च यस्यानेन सजाकृता द्विमात्रस्य न सो. ऽनुनासिकविधौ स्थानी किन्तु त्रिमात्रः । न च स्थानिवद्भावात. स्थापि प्रगृह्यत्वम्, अल्विधित्वात् । किशावश्यं "सिद्धः प्लुतः स्वरसन्धिषु" इत्याश्रयणीयम् । 'दण्ड आढकम्' इति प्लुतस्य दा. घेण निवृत्तिर्यथा स्यात् । अत एव 'सुश्लोका ३ इति, सुश्लोकेति' इत्यत्र गुणो भवन् प्लुतमेव निवर्तयति न तु स्थानिनम् । अन्यथा हा. देशरूपे प्लुनः श्रयेत तदिह यथोडेशेऽपि संचापरिभाषे कथमिवेष्टसि. द्धिः, कथं वा ग्रन्थेषु न पूर्वापरविरोध इति विपश्चितः प्रष्टव्या इति ? ___ अत्राहुः-यद्यपि द्विमात्रस्त्रिमाणापहृतस्तथापि “पूर्वत्रासिद्धम्" (पा०सू०८-२-१) इति शास्त्रासिद्धत्वबोधनानिमात्रेऽपि द्विमात्र एवा. यमिति बुद्धा प्रगृह्यसंशा क्रियते । अत एव 'अमुना' इत्यत्र मुत्वे कृते तदुपजीवनेन नाभावे च कृते "सुपि च" (पा०सु०७-३-१०२) इति दी. ? मुशब्द एव दशब्दोऽयमिति बुद्ध्वा प्राप्नोति तत्परिहाराय तन्त्रा. वृत्याद्याश्रयणेन नाभावे कर्तव्ये कृते च सति मुभावो नासिद्ध इत्य. टमे व्याख्यातम् । कृन्मेजन्तसूत्रे च सन्निपातपरिभाषया समाहितम् । न विह द्विमात्रे कृतां संक्षां स्थानिवद्भावेन त्रिमात्रे आनयामः, येन "अ. नलीवधी" (पासू०ए०१-१-५६) इति निषेधः शयेत । न हि रजतभ्रम. प्रयुक्ता प्रवृत्तिः शुक्तिं न गोचरयतीति युक्तम् । एतावानेव पर विशेषः