________________
विधिशेषप्रकरणे सवर्णसंज्ञासूत्रम् । ११७ स्पृष्टता अन्तस्थानाम् । हस्वस्यावर्णस्य प्रयोगे संवृतता । शास्त्रीये काय तु विवृतता प्रतिज्ञायते इति आइउण्सूने प्रतिपादितम् : "स्वृतः संवृताः" इति तु प्रातिशाख्योकत्वान्न मर्वसाधारणम् । ऊष्मणां स्वराणाञ्च विवृतता । एषां चतुर्णामप्याभ्यन्तरत्वं वर्णोत्पत्तिप्राग्भावित्वात् । तथा हि नाभिप्रदेशात्प्रयत्नप्रेरिता वायुः प्राणो नाम उर्ध्वमाक्रामन्नुस प्रभृतीनि स्थानान्याहाम्न । ततो वर्णस्य नदभिगञ्जकध्वनर्वा उत्पत्तिः। तत्रोत्पत्तेः प्राग्यदा जिव्हाग्रोपायमध्यमूलानि तत्तद्वर्णोत्पत्तिस्थानं ता. ल्वादि सम्यक् स्पृशन्ति तदा स्पृष्टता । ईषद्यदा स्पशन्ति तदा इष. स्पृष्टता । समीपावस्थानमात्रे संवृतता । दूरत्वे विवृतता । अत एव इचुथशानां तालव्यत्वाविशेषऽपि तालस्थानेन सह जिव्हाग्रादीनां चव. गौच्चारणे कर्तव्ये सम्यक् स्पर्शः, यकारे ईषत् स्पर्शः, शकारे. कारयोस्तु रेवस्थितिरित्याद्यनुभवं शिक्षाकारोक्तिं चानुसृत्य वि. वेचनीयम् । __ भाष्यकारास्तु "नाशलौ" (पासू०१-१-२०) इत्यस्य प्रत्याख्या. नावसरे ऊष्मणां स्वराणां च ईषद्विवृतत्वं विवृतत्वं चेति वैलक्षण्यं . वक्ष्यन्ति । तदप्यनुभवानुसार्येवेति सहृदयैराकलनीयम् । . बाहाः प्रयत्नाः पुनरेकादश-विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्तः स्वरितश्चेति । एते च वर्णोत्पत्तेः पश्चान्मुनि प्रतिहते निवृत्त प्राणाख्ये वाया उत्पद्यन्ते । अत एकचाहा इत्युच्यन्ते । गलबिलस्य सङ्कोचात्संवारः । तस्यैव विकासाद्विवारः । एती च संवृतविवृतत्त्वरूपाभ्यामाभ्यन्तराभ्यां मि. नावेव । तयोः समीपदुरावस्थानात्मकत्वादित्यवधेयम् । तत्र "वाणां प्रथमद्वितीयाः शषसविसर्जनीयजिव्हामूलीयोपध्मानीया यमौ च प्र. थमद्वितीयौ विवृतकण्ठाः श्वासानुप्रदाना अघोषाः, वर्गयमानां प्रथमे अल्पप्राणाः, इतरे सर्वे महाप्राणाः, वर्गाणां तृतीयचतुर्था अन्तस्था हकारानुस्वारौ यमौ च तृतीयचतुर्थों संवृतकण्ठा नादानप्रदाना घोष. वन्तो वर्गाणां तृतीया अन्तस्थाश्चाल्पप्राणाः, यथातृतीयास्तथा पञ्चमा आनुनासिक्यमेवामपरो गुणः" इति शिक्षासु स्थितम् । संग्रहश्च
खयां यमाः खय क पा विसर्गः शर एव च । पते प्रवासानुप्रदाना अघोषाश्च विवृण्यते ॥ कण्ठमन्ये तु घोषाः स्युः संवृता नादभागिनः ।
अयुग्मा वर्गयमगा. यणचाल्पासवःस्मृताः॥ यद्यप्येते बाहाः प्रयत्नाः सवर्णसंज्ञायामनुपयुक्तास्तथाप्यन्तरतमा