________________
विधिशेषप्रकरणे सवणसंशासूत्रम् ।
वों न गृत्येत । किन्तु मतविशेषे केवलनासिकास्थानतया समादयः एव गृोरन् । ततश्च विधिप्रदेशे "आङोऽनुनासिकः” (पा०स०६-११२६) इत्यादौ यमानुस्वारा एव विधीयेरन् । “विड्वनोरनुनासिका स्थात" (पासू०६-४-४१) इत्यादौ त्वनुवादे अप्रतिपत्तिरेव स्यादित्यु. दाहृतभाज्याशयः । तस्माइर्शनवये मुखपदोपादानं सार्थकमिति स्थि: तम् । प्रथमदर्शने तु प्रासादवासिन्यायाश्रयणेनोभयवचनानामपि सि. डा संक्षा । आन्तरतम्याच्च विधिप्रदेशेषु यमानुस्वाराणामप्रवृत्तिः । तथाच मुखशब्दोपादानं न कर्त्तव्यमिति भाप्ये स्थितम । मुखवचन इत्यवाक्त तु कचटतपादीनामपि स्यात् । ततश्च 'शक्तः' इत्यत्र कलोपः स्यात् । 'पक्कः' इत्यत्र चकारलोप: स्यात् । 'तप्तम्' इत्यत्र पलोपः स्या. त् । 'मोदनपग्' इत्यादौ "अनुनासिकस्य विझलोः” (पा.सु०६-४-१५) इति दीर्घः स्यात् । अनु पश्चान्नासिका व्याप्रियते यस्मिनासिकायाः प. श्वान्मुखं व्याप्रियते यस्मिन्निति वाऽन्वर्थसंज्ञेयम् । तेन नासिकाव्यापारस्य भागविषयकत्वसुचनात्प्रासादवासिन्यायस्याविषयोऽयमिति ध्व. नितम् । एतच्च सूत्रं प्रत्याख्यातुं शक्यम् । प्रदेशवाक्येष्वेव प्रागुक्तस्य नासिकामनुगत इत्यस्य वा योगस्याश्रयणेन सकलेष्टसिद्धिरिति दिक् ।
तुल्यास्यप्रयत्नं सवर्णम (पासू०१-१-९) । ताल्वादिस्थानमाभ्य. न्तरप्रयत्नश्चत्युभयं यस्य वर्णस्य येन वर्णेन सह समानं स तस्य सव.
ो बोध्यः । संज्ञाप्रदेशाः "अकः सवर्णे दोघः" (पासू०६-१-१०१) इत्या. दयः । यद्यपि तुलया सम्मितं तुल्यमित्यवयवार्थः “नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितपम्मितेषु" (पा०स०४-४-७) इति सूत्रेण तुलाशब्दात्सम्मिते यविधानात्, तथाप्ययं सदृशमा रूढः शब्दः । अस्यन्ति उच्चारयन्ति अनेन वानित्यास्यम् । “असु क्षेपणे" (दि० ५० १२१०) बाहुलकात्करण ण्यत् ।य द्वा, आस्यन्दते अन्नं प्राप्य द्रवीभवतीत्यास्यम् । “अन्येष्वपि" (पासू० ३-२-१०१) इति डप्रत्ययः । अथवा 'अन्नेन द्रवीक्रियते इत्यास्यम्' अ. न्तर्भावितण्यत्किर्मणि डः 'परितः खाता परिखा' इतिवत् । तत्र भवमास्यं ताल्वादिस्थानम् । “शरीरावयवाद्यत्" (पा०सु०५-१-६) । "य. स्य" (पासू०६-४-१४८) इतिलोपे “हलो यमाम्" (पासू-८-४-६) इति यलोपः । न चाल्लोपस्य स्थानिवद्भावः शङ्ख्यः, यलोपे कर्तव्ये तानिषेधात् । प्रकष्टो यत्नः प्रयत्नः। प्रकर्षश्चाभ्यन्तरत्वम् । प्रारम्भे यरनो वा प्रयत्नः । आभ्यन्तरप्रयत्मा हि वर्णप्रारम्भकाल एव व्याप्रियते । तथा. च तुल्यौ स्थानप्रयत्नौ यस्येति द्वन्द्वगर्भो बहुवीहिः । यता, तुल्यः भा.