________________
विधिशेषप्रकरणे संयोगसंज्ञासूत्रम् । १११ तु "अचो रहाभ्याम्" (पासू०८-४-४६) इति द्वित्वे सत्यपि तस्यासिद्धतया 'निर्यायात्' इत्यादावेत्वं न भवति । किञ्च, प्रत्येकं संक्षेति पक्षे 'संहषीष्ट' इत्यत्र "ऋतश्च संयोगादेः" (पासू०७-२-४३) इतीट्स्यात् । 'संहियते' इत्यत्र "गुणोर्तिसंयोगाद्योः" (पासू०७-४-२९) इति गुणः स्यात् । 'दृषत्करोति' इत्यत्र ककारसन्निधौ दकारस्य संयोगत्वा. संयोगान्तलोपः स्यात् । 'शका' 'वस्ता' इत्यत्र झाले तकारे परतः "स्कोः" (पासू०८-२-२९) इति लोपः स्यात् । 'निर्यातः' इत्यादी "सं. योगादेरातो धातोर्यण्वतः" (पा०स०८-२-४३) इति निष्ठानत्वं स्यात् ।
जातो चेदं बहुवचनं हल इति "जात्याख्यायामेकस्मिन्" (पासू० १-२-५८) इति वचनात् । तेन द्वयोरपि संयोगसंज्ञा भवति । अतः 'शि. क्षा'इत्यादौ "गुरोश्च हल" (पासु०३-३-१०३) इत्यात्ययः सिध्यति । यत्र तु बहवो हलः संश्लिष्टास्तत्र द्वयोबहूनां वा विशेषेणसंज्ञा । न चै. काद्विवचनन्यायेन समुदायस्यैव स्यादिति वाच्यम, वैषम्यात । त. थाहि, द्विर्वचनं समुदायावयवैकाचोर्युगपत्कर्तुमशक्यम् । संज्ञा तु श. क्या । तशा समुदाये द्विरुक्तेऽवयवा अपि द्विरुक्ता भवन्ति "वृक्षः प्रच. लन्सहावयवैः प्रचलति" इति न्यायात् । इह तु समुदाये प्रवृत्तया सं. योगसंशया नावयवानां तत्कार्यसिद्धिः। अतोऽविशेषेण द्वयोबहूनां च संक्षेति स्थितम् । यदि तु बहूनामेव स्यात्तर्हि 'संस्वयते' इत्यत्र "गुणो. तिवा०४०७-४-२९] इति गुणो न स्यात् । 'गोमान्करोति' इत्यत्र संयोगान्तलोपो न स्यात् । 'निग्लानः' इत्यादौ निष्ठानत्वं न स्यादिति दिक।
ननु यदि द्वयोरपि संक्षा तहन्द्रिीयतेः सनि इन्दिद्रियिषति' इति न स्यात् । इह हि संयोगो द्वौ नदी दरौ च । नत्र नकारस्येव दकारस्यापि "नन्द्राः " (पा०म०६-१-२) इति द्वित्वनिषेधः प्राप्नोति। नैष दोषः । तत्र हजादेरित्यनुवर्तने । सा च कर्मधारयात्पञ्चमी । तेनादेरचः परे नदराः संयोगादयो न द्विरुच्यन्ते इति सूत्रार्थः । एवञ्च पूर्वसत्रे द्वितीयस्येति न कर्तव्यमेवेति वक्ष्यते । हलः किम् ? तितउभ्याम् । अत्र "तनोतेर्डउः सन्वञ्च' (उ०स०) इति डउप्रत्ययः, सन्वद्भावाद् द्वित्वं, "स. न्यतः" (पा०स०७-४-८९) इतीत्वं च । व्यस्तोच्चारणसामर्थ्याद् गुणा. भावः । यदि ह्यचोरप्यनन्तरयोः संयोगसंज्ञा स्यात्तींह “संयोगान्तस्य" (पा०म०८-३-२३) इत्युकारलोप: स्यात् । अनन्तरा इति किम् ? पनसम् । यदीह सकारमकारयोः संयोगसंशा स्यात्तर्हि "स्कोः" (पासू० ८-२-२९) इति सूत्रेण सकारलोप: स्यादिति दिक् ।