________________
शब्द कौस्तुभ प्रथमाध्याय प्रथमपादचतुर्थाह्निके
इतीत्वप्रसङ्गात् । न चैवं 'भूष्णुः' इत्यत्रेट्प्रसङ्गः "श्रूयुकः किति" (पा० सू०७-४-१९) इत्यत्रापि चर्चेन गकारप्रश्लेषमाश्रित्य तन्निषेधात् । न 'चैवं चत्वस्यासिद्धतया विसर्जनीयो न स्याद्रोरुत्वञ्च प्रवर्त्ततेति वा च्यम्, "न मुने" [पा०सू०८-२-३] इत्यत्र नेति योगविभागात्सौत्रत्वाद्वा । तथाच ""लाजिस्थ" [पा०सु०३-२-१३९] इति सुत्रे श्लोकवार्त्तिकम् -
१०२
कनोरिवान स्थ इकारः किन्ङितोरीत्वशासनात् ।
99
गुणाभावस्त्रिषु स्मार्यः श्रुथको ऽनिट्त्वं कगोरितोः ॥ इति । जयादित्योऽप्येवम् । वामनस्तु "ग्लाजिस्थश्च" (पा०सू०३-२-१३९) इत्यत्र स्था आ इत्याकारं प्रश्लिष्य कस्नुप्रत्ययान्तस्य तिष्ठतेराकार एव न त्वत्वमि ति व्याख्यानादेव स्थास्नोः सिद्धौ न क्वापि गकारप्रश्लेषः कार्य इत्याह । नन्वेतेन तन्मते "दंशेच्छन्दस्युपसंख्यानम् " [ का०वा०] इति कस्नैौ 'दक्ष्णवः पशवः' इत्यत्र " अनिदिताम् " (पा०सू०६-४-२४) इति नलोपः स्यात् । सत्यम्, छान्दसत्वात्समाधेयः । कित्- 'चितं' 'स्तुतं' 'मृष्टम्' । ङित् - 'चिनुतः' 'सुनुतः' 'मृष्टात्' । निमित्तसप्तम्याश्रयणं किम् ? व्यवहितेऽपि यथा स्यात् –'छिन्नं' 'भिन्नम्' । इक इति किम् ? कामयते । शब्दव्यापाराश्रयणं किम् ? लैगवायनः । ओर्गुणो हीक एव प्रवतेते न तत्रेक्पदोपस्थितिः ओरितिनिद्दिष्टस्थानिकत्वात् । तदुकम् - "तद्धितकाम्योरिकप्रकरणात् ' इति । ननु क्ङितीति सप्तमीनिर्द्देशात " तस्मिन्निति निर्दिष्टे पूर्वस्य" (पा०सु०१-१-६६ ) इति परिभाषोपतिष्ठेत, तत्र निः शब्दस्य नैरन्तर्य परत्वाहिशेश्चोच्चारणक्रियत्वादव्यव• हितोश्चारितस्य निषेधः स्यान्न तु 'छिन्नं' 'भिन्नम्' इत्यादेरपीति चेत् ? भ. वेदेवं, यदि क्ङितीत्येतन्निषेध्यया क्रियया साक्षात्सम्बध्येत । इह तु गु. णवृद्धिभ्यां सम्बध्यते । "यस्य चे भावेन” [पा०सू०२-३-३७] इति सतमी, क्रियान्तराश्रयणा दौत्सर्गिकसत्ताक्षेपः । ततश्च क्ङिति सति प्राप्ते ये गुणवृद्धी इति सम्बन्धे कृते सिद्धसाध्यसमभिव्याहारन्यायेनोपलक्षणीभूतसत्ताश्रयणस्य निमित्तत्वमुत्सर्गतः फलति न त्विह विशिष्यनिमि चतायां सप्तमीविधानमस्ति । न चात्र निर्दिष्ठपरिभाषां सम्भवति, वि. ध्यङ्गभूतानां परिभाषाणां साक्षाद्विधेयनिषेध्य क्रियान्वयिन्येव प्रवृत्तेः । इदन्तु क्रियान्वयिनो विशेषणं न तु क्रियायाः । अतोऽत्र न परिभाषाप्र वृत्तिः । अन्यथा "वृद्धिर्यस्याचामादिः" (पा०सू०१-१-७३) इत्यत्रक्परिभाषोपस्थाने शालीयादिर्न सिध्येत् । न ह्यत्रेकः स्थाने वृद्धिः । अतः एष "उदीचामातः स्थाने" (पा०सू०७-३-४६ ] इति सूत्रे स्थाने ग्रहणं