________________
विधिशेषप्रकरणे गुणवृद्धिनिषेधसूत्रम् । रितपा शपानुबन्धेन निर्दिष्टं यत् गणेन च । यत्रकाज्यहणं चैव पश्चैतानि न यङ्लुकि ॥ (१०भा०१३१) इति ।
"दीडो युडचि" (पा०सू०६-४-६३) इति सूत्रे दीड इत्यनुबन्ध. निर्देशो यङ्लुनिवृत्यर्थ इति त्वयैवोक्तत्वाच्च ! अत्र च ज्ञापकम् "एकाच उपदेशे" (पासू०१-३-२) इति सुत्रे यङ्लुनिवृत्तिमुद्दिश्य क्रियमाणमेकाज्ग्रहणम् । न हि तस्मिन्कृतेऽप्युक्तपरिभाषां विना 'बेभेदि. ता' इत्यादि सिद्धयति । 'विभेत्सति' इत्यादिसिद्धये तन्त्रावृत्त्याद्याश्रयणे. नोपदेशग्रहणस्योभयविशेषणतायाः सिद्धान्तयिष्यमाणत्वात् । न चैवम पिश्तिपाशपेत्याधंशान्तरे कथं ज्ञापकमिति वाच्यम् , एकदेशानुमतिद्वारा पूर्वाचार्यपठितपरिभाषाज्ञापनस्य "गतिकारकोपपदानाम्" (प०भा०७६) इत्यादी बहुशो दृष्टत्वात् । न चैवमकाच इति विधीयमानं द्वित्वमपि यङ्लुकि न स्यादिति वाच्यम् "गुणो यङ्लुकोः" (पा०सू०७-४-८२) इति ज्ञापन तत्प्रवृत्तेः । यलुकि 'बेभेदिता' इत्यादाविडागमे तूदाह तपरिभाषेव शरणम् । "द्विःप्रयोगो द्विर्वचनं षाष्ठम्" (मा०इ० ) इति वक्ष्यमाणतया धात्वन्तरत्वस्य वक्तुम शक्यत्वात् 'बेभेदिता' इति यङ. म्ते तु पृथगल्लोपाभ्युपगमात्तस्य च स्थानिवद्भावानपिनषेधः पूर्वस्मा दपि विधी स्थानिवद्भावस्य वक्ष्यमाणत्वात् । किञ्च, “यस्य" (पा.सूः ६-४-१४८) इति लोपस्य त्वयाऽप्यवयवलोपत्वं स्वीकृतम् । तत्र यद्यपि 'देधकः' इत्यत्र युट् स्यादिति नापादनाहम् , हलः परत्वाभावेनेह यलोपाप्रवृत्त्या 'देदीयकः इति रूपाभ्युपगमात् । 'सनस्त्रिसकः' इत्यादौ. नलोपोपि सर्वसम्मतत्वादेव नापाद्यः, 'यायायकः' 'वावायकः' इत्यादा. वाल्लोपोऽप्यनापाद्यः, यलोपविरहेणाजादिक्ङिदाद्धधातुकपरत्वाभावा त् ; तथापि गमेयङन्तापवुलि 'जङ्गमकः' इत्यत्राल्लोपस्य स्थानिवद्भा. वाद वृष्भाव हवोपधालोप: स्यात् । अथात्रानोति प्रतिषेधस्तर्हि 'दरीशकः' इत्यत्र "ऋशोऽङि" (पा०१०७-४-१६) इति गुणः स्यात् । अथ यदीहाङ्गवृत्तपरिभाषया "संज्ञापूर्वको विधिरनित्यः" [१०भा०९४] इति वा समाधीयते तर्हि यङ्लुक्यपि 'सनीस्रंसः' इत्यत्र नलोपो 'या. याः' 'वावाः' इत्यालोपश्च न शक्यः, समाधानस्य तुल्यत्वादि. ति दिक।
विङति च (पा०सू०१-१-५) । इक इति शब्दमुच्चार्य विहिते गुण. वृद्धी गितं कितं ङितश्च निमित्ततयाऽऽश्रित्य ये प्राप्नुतस्ते न स्तः। गित् जिष्णुः, "ग्लाजिस्थश्च रस्नुः" (पासू०३-२-१३९) न चायं कि. देवास्त्विति वाच्यम् . 'स्थाम्नुः' इत्यत्र “घुमास्था" (०सू०६-४-६३)