________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
३०३
अत्र प्रत्यक्षायमाणस्यैव वर्णनान्नायमलङ्कारः । वर्णनावशेन प्रत्यक्षायमाणत्वस्यास्य सरूपत्वात् । यत् पुनरप्रत्यक्षायमाणस्यापि वर्णने प्रत्यक्षायमाणत्वं तत्रायमलङ्कारो भवितुं युक्तः । यथोदाहृते- 'आसीदञ्जनमत्रे' स्यादौ ।
१८६ लोकातिशयसम्पत्तिवर्णनोदात्तमुच्यते ॥ १४७ ॥ पि प्रस्तुतस्याङ्गं महतां चरितं भवेत् ।
क्रमेणोदाहरणम्
'अधः कृताम्भोधर मण्डलानां यस्यां शशाङ्कोपलकुट्टिमानाम् । ज्योत्स्ना निपातात् क्षरतां पयोभिः केलीवनं वृद्धिमुरीकरोति ॥ २९६ ॥ 'नाभिप्रपन्नाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा । अमुं युगान्तोचित योगनिद्रः संहृत्य लोकान् पुरुषोऽधिशेते ॥ २९७ ॥ ' १८७ रसभावौ तदाभासौ भावस्य प्रशमस्तथा ॥ १४८ ॥ गुणीभूतत्वमायान्ति यदाऽलङ्कृतयस्तदा ।
रसवत्प्रेय ऊर्जस्वि समाहितमिति क्रमात् ॥ १४९॥
एषः । अचामरः । अपि । सदा । एव । विलासवालव्यजनेन । वीज्यते । अतः - अयम् । कोऽपि अलौकिकगुण इत्यर्थः । वंशस्थविलं छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ २९५ ॥ '
अत्र - इत्यत्रेत्यर्थः । प्रत्यक्षायमाणस्य । एव । 'नतु भूतस्य भविष्यतो वे 'ति शेषः । वर्णनात् । अयम्भाविकनामा | अलङ्कारः । न । तदेव पुनः स्पष्टयति- अस्य भाविकस्य । वर्णनावशेन वर्णनमहिना । 'नतु विद्यमा नत्वेने 'ति शेषः । प्रत्यक्षायमाणत्वस्य 'भूतभाविनो 'रिति शेषः । सरूपत्वात् । यत् यत्र । पुनः । अप्रत्यक्षायमाणस्य भूतस्य भविष्यतो वेत्यर्थः । वर्णने । अपि । प्रत्यक्षायमाणत्वम् । तत्र । अयं भाविकनामा । अलङ्कारः । भवितुम् । युक्तः । उदाहरति यथेत्यादिना । स्पष्टम् ।
उदात्तं द्विधा लक्षयति- १८६ लोकातिशयसम्पत्तिवर्णना लोकानतिशेतेऽतिक्रामतीति लोकातिशया, साऽसौ सम्पत्तिर्धनादिसम्पत्तस्या वर्णना व्यञ्जनया बोधनम् । यद्वा । अपि । प्रस्तुतस्य वर्णनीयस्य । अङ्गम् । महतां महाप्रभावाणाम् । चरितम् अङ्गमनुप्राणकम् । भवेत् । तदा- उदात्तं तदाख्योऽलङ्कारः । उच्यते । तथा - द्विविधमिदमुदात्तम्, अलौकिकं वैभववर्णनम्, प्रस्तुतानुप्राणक महच्चरितवर्णनं च । उदात्तत्वं च महनीयतावर्णनशालित्वम्, तच्चोभयत्रानुगतमिति बोध्यम् ॥ १४७ ॥
क्रमादुदाहर्तुकाम आह- क्रमेणेत्यादि । स्पष्टम् । 'यस्याम् 'पुर्य्या' मिति शेषः । अधः कृताम्भोधरमण्डलानामधः कृतान्यम्मोधर (मेघ) मण्डलानि ( उच्चतया ) यैस्तथोक्तानाम् । शशाङ्कोपलकुट्टिमानां शशाङ्कोपलाचन्द्रकान्तमणयः कुट्टिमेषु येषां तादृशानाम् । अत एव - ज्योत्स्नानिपाता चन्द्रप्रतिच्छायापातेन । पयोभिर्जलैः । क्षरताम् । केलीवनं क्रीडाऽर्थ निर्मितमुद्यानम् । वृद्धिम् । उरीकरोत्यङ्गीकरोति । उपेन्द्रवजेन्द्रवज्रयोरुपजा • तिरछन्दः, तलक्षणं चोक्तं प्राक् ॥' अत्र स्फुटं पौराणां समृद्धत्वं व्यज्यते ॥ २९६ ॥'
'युगान्तोचित योगनिद्रो युगान्ते प्रलये उचिता योग्या योगनिद्रा यस्य तादृशः । पुरुषः 'पुराण' इति शेषः । नारायण इत्यर्थः । नाभिप्रपन्नाम्बुरुहासनेन नाभेः प्रपन्नमुत्थितं यदम्बुरुहं कमलं तदेवासनं यस्य तादृशेन । प्रथमेन जगदायेन । धात्रा । संस्तूयमानः । लोकान् । संहत्य । अमुं समुद्रम् । अधिशेतेऽधिकृत्य खपिति । अत्र समुद्रमहत्त्वस्याङ्गं नारायणचरितम् । इन्द्रवज्रोपेन्द्रवज्रयोरुपजातिश्छन्दः, तल्लक्षणं चोकं प्राक् । रघुवंशस्येदं पद्यम् ॥ २९७॥' रसवत्प्रेय ऊर्जखिसमाहितानि लक्षयति- १८७ रसभावौ रसो भावश्चेत्यर्थः । तदाभासौ तयो रसभावयोरामास । तथा । भावस्य । प्रशमः क्षयः । यदा । गुणीभूतत्वं न्यग्भूतचमत्कारत्वम् । आयान्ति । तदा । क्रमात् । रसवत् । प्रेयः । ऊर्जस्वि । समाहितम् । इति । अलङ्कृतयोऽलङ्काराः । तथा च - रसस्य