________________
३०२ साहित्यदर्पणः।।
[दशम:यथा-'मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः ।
येनैकचुलुके दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ ॥ ३९३ ॥ यथा वा--'आसीदञ्जनमत्रेति पश्यामि तव लोचने।
भाविभूषणसम्भारां साक्षात्कुर्वे तताक्रतिम ॥ २९४॥ न चायं प्रसादाख्यो गुणः, भूतभाविनोः प्रत्यक्षायमाणत्वे तस्याहेतुत्वात् । न चा तो रसः, विस्मयं प्रत्यस्य हेतुत्वात् न चातिशयोक्तिः। अध्यवसायाभावात् । न च भ्रान्तिमान्, भूतभाविनोभूतभावितयैव प्रकाशनात् । न च स्वभावोक्तिस्तस्य लौकिकवस्तुगतसूक्ष्मधर्मस्वभावस्यैव यथावद्वर्णनं स्वरूपम्, अस्य तु वस्तुनः प्रत्यक्षायमाणत्वरूपो विच्छित्तिविशेषोऽस्तीति यदि मुनवस्तुनः क्वचित्स्वभावोक्तावप्यस्या विच्छित्तेः सम्भवम्तदोभयोः सङ्करः।
'अनातपत्त्रोऽप्ययमत्र लक्ष्यते सितातपत्वैरिव सर्वतो वृतः।। अचामरोऽप्येष सदैव वीज्यते विलासवालव्यजनेन कोऽप्ययम् ॥ २९५ ॥
उदाहरति-यथा 'येन । एकचलके एकस्मिंश्चुलुके। तौ जगदाधारकत्वेन प्रसिद्धौ। अत एव-दिव्यौ। मत्स्यकच्छपौ। दृष्टौ । समुद्रस्यैकचुलुककरणे तत्रत्ययोर्भगवतोर्मत्स्यकच्छपयोरप्येतदन्तःपातित्वं दृष्टचरम् । स:योगीन्द्रः। महात्मा । कुम्भसम्भवः कुम्भः सम्भव उत्पत्तिस्थानं यस्य तथोक्तः । अगस्त्य इत्यर्थः । उर्वशी दृष्टोन्मथितेन्द्रियाभ्यां मित्रावरुणाभ्यां कुम्भे वीर्य सिक्तं, तत एतस्य जन्मेति पुराणप्रसिद्धम् । मुनिः। जयति । अत्र दिव्ययोर्मत्स्यकच्छपयोः प्रत्यक्षः ॥ २९३ ॥'
उदाहरणान्तरमपि निदर्शयति । यथा वा-अत्रानयोनॆत्रयोः। अञ्जनम् । आसीत् । इत्येवम् । तव । लोचने । पश्यामि | भाविभूषणसम्भारो भाविनो ये भूषणसम्भारा भूषणानां विशिष्टानि नेपथ्यानि यत्र ताहशीम् । तव । आकृति स्वरूपम् । साक्षात्कुर्वे । अत्र भूतभाविनोरुभयोरपि साक्षात्कारः । यथाऽऽहर्विवृतिकारा:'अत्र पूर्वार्धे भूतस्य परार्धे भाविनः प्रत्यक्षायमाणत्वं नयनशोभाविशेषवशेन अञ्जनं सौन्दर्यातिशयवशीकृतस्य धनिनः पत्युरादरातिशयेन भूषणसम्भारमनुमाय सख्या तथाऽभिहितं यथा भूतभाविनामप्यञ्जनभूषणसम्भारौ सन्निकृष्टश्रोतृणां प्रत्यक्षवद् भासेते।' इति ॥ २९४ ॥' यदि तु-अत्र सहृदयैश्चमत्कारो नानुभूयते, तर्हि-'जगदीश ! भवन्तमीक्षमाणो भुवनं प्रस्फुटमीक्षते न कस्तत् । यदभूदचरं चरं तथा वा ननु यद्भावि कदाऽपि यत्र तत्र ॥' इत्युदाहार्यम् । इदम्मम ॥
ननु सन्निकृष्टपदार्थस्य वर्णनेन तदा प्रत्यक्षायमाणत्वम् , यदा प्रसन्नार्थाः शब्दाः प्रयुज्यन्त इत्यत्र प्रसादगुण एवाङ्गीक्रियतामित्याशङ्कयाह-नचेत्यादि । स्पष्टम् । ननु तर्हि एवं विस्मयहेतुत्वमङ्गीकृत्याद्भतरसोऽङ्गीक्रियतामित्याशङ्कयाहनचेत्यादि । स्पष्टम् । 'विस्मयं चमत्कारम् (प्रत्यस्य भाविकस्य हेतुत्वाभावात् )। चमत्कारायोगे रसरूपत्वासम्भवादिति भावः ।' इति विवृतिकाराः । नन्वत्र वर्णनीयनिष्ठस्यातिशयविशेषस्य सद्भावेनातिशयोक्तिरेवाङ्गीक्रियतामित्याशङ्कयाहनचेत्यादि । स्फुटम् । अध्यवसायाभावादभेदारोपासत्त्वादिति भावः । ननु भूतभाविनोः प्रत्यक्षायमाणत्वम्भ्रममूलमेवेति भ्रान्तिमानेवाङ्गीक्रियतामित्याशङ्कयाह-नचेत्यादि । स्पष्टम् । ननु तर्हि वस्तुस्वाभाव्यमिति स्वभावोक्तिरेवाङ्गीक्रियतामित्याशङ्कयाह-स्वभावोक्तिस्तन्नामाऽलङ्कारः । च । न । हेतुमुपपादयति-तस्य स्वभावोक्त्यलङ्कारस्य । लौकिकवस्तुगतसुक्ष्मधर्मस्वभावस्य लौकिकवस्तुगतो यः सूक्ष्मो दुरूहरूपो धर्मस्वभावस्तस्य । एव। यथावद्याथातथ्येन । वर्णनम् । स्वरूपम् । अस्य भाविकस्य । तु । वस्तुनो वर्णनीयस्य पदार्थस्य । प्रत्यक्षायमाणत्वरूपः । विच्छित्तिविशेषो भिन्नश्चमत्कारः । अस्ति । इति 'ततोऽस्य भेद' इति भावः । अस्य क्वचित्स्वभावोक्त्यनुप्राणत्वमित्याह- यदि। पुनः । वस्तुनः। क्वचित् कस्मिंश्चिदुदाहरण इत्यर्थः । स्वभावोक्तौ। 'सत्या'मिति शेषः । अपि । अस्या भाविकसम्बन्धिन्याः । विच्छित्तेः। सम्भवः । तदा । उभयोः स्वभावोक्तिभाविकयोः। सडरः।
अलङ्कारसर्वस्वकृतोदाहृतं दूषयति-'अत्र । अयम् । अनातपत्त्रो नातपत्रं छत्रं यस्य तथोक्तः । अपि । सितातपत्नैः श्वेतच्छत्रैः । सर्वतः। वृतः । इव । लक्ष्यते । एषः। कोऽपि । अचामरोन चामरं यस्य तथोक्तः । अपि । सदा । एव । विलासवालव्यजनेन । अयं शुभावहो विधियथा भवेत्तथा । वीज्यते । यद्वा