________________
परिच्छेदः ]
offerख्यया व्याख्यया समेतः ।
अत्रादाहे एकस्मिंश्चन्दनक्ष्माभृञ्जन्मरूपे कारणे सत्यपि दाक्षिण्यादीनां हेत्वन्तराणामुपादानम् । अत्र सर्वेषामपि हेतूनां शोभनत्वात् सयोगः । अत्रैव चतुर्थपादे मत्तादीनामशोभनानां योगादसद्योगः । सदसद्योगो यथा --
'शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः । प्रभुर्धनपरायणः सततदुर्गतः सज्जनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥ २७५ ॥ ' इह केचिदाहुः - ' शशिप्रभृतीनां शोभनत्वम्, खलस्याशोभनत्वं चेति सदसद्योग' इति । अन्ये तु 'शशिप्रभृतीनां स्वतः शोभनत्वम्, धूसरत्वादीनां त्वशोभनत्वमेवेति सदसद्योगः । अत्र हि शशिप्रभृतिषु धूसरत्वादेरनुचितत्वमिति विच्छित्तिविशेषस्यैव चमत्कारविधायित्वम् 'मनखि सप्त शल्यानि मे' इति सप्तानामपि शल्यत्वेनोपसंहारश्च । 'नृपाङ्गणगतः खल' इति तु क्रमभेदाद् दुष्टत्वमेवावहति, सर्वत्र विशेष्यस्यैव शोभनत्वेन प्रक्रमात् । इति । इह च खले
२९३
उदाहरणं सङ्गमयति-अत्र । अदाहे दाहाभावे दाहकत्वानौचित्यसमर्थन इति यावत् । एकस्मिन् । चन्दनक्ष्माभृज्जन्मरूपे । कारणे । सत्यपि । दाक्षिण्यादीनाम् । आदिपदेन गोदावरीवारिपरिचय - धीरत्वयोर्ग्रहणम् । हेत्वन्तराणाम् । उपादानम् । अथ-अत्र । सर्वेषां चन्दनक्ष्माभृज्जन्मादीनाम् । अपि । हेतूनाम् । शोभनत्वात् । सद्योगः । तथा-अत्र । एव । चतुर्थपादे । मत्तादीनां मत्तत्त्वादीनामित्यर्थः । 'सर्वेषामपीति शेषः । अशोभनानाम् । योगात् । असद्योगः ।
सदसद्द्योगमुदाहरति- सदसद्योग इत्यादिना । स्पष्टम् । 'शशी चन्द्रः । दिवसधूसरो दिवसे धूसरो गतप्रभः । कामिनी । गलितयौवना गलितं नष्टं यौवनं यस्याः तादृशी । सरस्तडागः । विगतवारिजं विग तानि निरस्तानि वारिजानि कमलानि यस्मात्तथोक्तम् । स्वाकृतेः शोभनाऽऽकृतिर्नासिकाद्यङ्गनिवेशपूर्विका ऽङ्गरमणीयता यस्य तस्य भावः । मुखम् । अनक्षरं विद्याहीनम् । प्रभुः खामी । धनपरायणो धनलुब्धः कदय इति यावत् । सज्जनः । सतत दुर्गतः सततं निरन्तरं दुर्गतो दरिद्रः । 'निःखस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः । ' इत्यमरः । खलः पिशुनः । नृपाङ्गणगतो राजसभायां स्थित इति भावः । 'पिशुनो दुर्जनः खलः । इत्यमरः । इत्येतानि सप्त । मे मम । मनसि । शल्यानि बाणाप्रभूतानीति भावः । 'शल्यं तु न स्त्रियां शङ्कौ, क्लीबं क्ष्वेडेषु- तोमरे । मदनदुश्वाविधोर्ना' इति मेदिनी । भर्तृहरिकृतस्य नीतिशतकस्येदं पद्यम् । अत्र पृथ्वीछन्दः, तल्लक्षणं यथोक्तम्' पृथ्वी सौ सौ योग वसुनवकौ ।' इति ॥ २७५ ॥'
1
अत्र द्वैविध्येन सदसद्योगं समर्थयते - इह । केचित् । आहु: । 'शशिप्रभृतीनां चन्द्रादीनाम् । शोभत्वम् | खलस्य । च । अशोभनत्वम् । इति इत्येवम् । सदसयोगः शोभनाशोभनमेलनम् ।' इति । अन्ये । तु । ‘आहुः' इति पूर्वतोऽन्वेति । 'शशिप्रभृतीनाम् । स्वतः स्वभावतः । शोभनत्वम् । धूसरत्वादीनाम् । तु । अशोभनत्वम् । एव । इति 'शोभनाशोभनात्मनां कारणानां योगा' दिति शेषः । सद खद्योगः । ननु 'शशिप्रभृतीनां शोभनत्वं, खलस्य चाशोभनत्व' मित्येव सदसद्योगः किं न स्वीक्रियते ? इत्याशङ्कयाह - हि यतः । अत्र । शशिप्रभृतिषु । धूसरत्व । देर्दिवसधूसरत्वादेः । अनुचितत्वम् । अशोभनत्वम् । इति इत्येतद्विहितस्येत्यर्थः । शोभनेषु अशोभनतापातवर्णनसमर्पितस्येति भावः । विच्छित्तिविशेषस्य । एव । चमत्कारविधायित्वम् । नन्वेतत् कथमवगतमित्याशङ्कय - ' उपक्रमोपसंहाराभ्या' मिति नयं सूचयन्नाह - 'मनसि सप्त शल्यानि मे' इति इत्येवम् । सप्तानाम् । अपि । शल्यत्वेन । उपसंहारः । च । अत्र 'चे'त्यनेम तथौपक्रमस्त्वस्त्वेवे'ति सूच्यते । अयम्भावः - सतां शशिप्रभृतीनां दिवसधूसरत्वायुपक्रम्य तस्यैव 'मनसि सप्त शल्यानि में ' इति समर्थक उपसंहारः । अन्येऽप्याहु: - इह शोभनस्य सतोऽशोभनत्वमिति विवक्षा.. अत एवैकत्रोपसंहृतं 'मनसि सप्त शल्यानि मे ' इति इति । 'नृपाङ्गणगतः । खलः । इति । तु । क्रमभेदात् क्रमस्य विशेष्यस्यान्यत्र सर्वत्र शोभनत्वं विशेषणस्य चाशोभनत्वमित्यस्य मार्गस्य भेदो भिन्नस्तस्मात् । दुष्टत्वम् । एव । आवहति । सर्वत्र । विशेष्यस्य । एव । शोभनत्वेन । प्रक्रमात् । 'अतः - 'नृपाङ्गणमसतुत 'मिति पाठः साधीयान् ।' इति शेषः ।