________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः।
२७९ १५५ समं स्यादानुरूप्येण श्लाघा योग्यस्य वस्तुनः ॥ १२४ ॥ यथा--'शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जहुकन्याऽवतीर्णा ।
इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणाकटु नृपाणामेकवाक्यं विवनुः ॥२४१॥'
१५६ विचित्रं तद्विरुद्धस्य कृतिरिष्टफलाय चेत् । यथा-'प्रणमत्युन्नतिहेतोर्जीवितहेतोर्विमुश्चति प्राणान् ।
दुःखीयति सुखहेतोः को मूढः सेवकादन्यः ॥ २४२ ॥' चोक्तं यथा-'सजसा जगौ भवति मजुभाषिणी।' इति ॥' अत्र यदेकावयवभूते कुक्षौ सर्वेषां जगतां विलयस्तस्यैव कस्याश्चित् पुरस्त्रियाश्चक्षुरेकदेशेऽवस्थानमिति विपुलतमत्वाल्पतमत्वयोर्भगवति समावेश इति तत्त्वम् । अत्र रसगङ्गाधरकाराः प्राहुः-"ननुक शुक्तयः क्व वा मुक्ताः क्व पङ्कः क्व च पङ्कजम्।क्क मृगाः क्व च कस्तूरी धिग् विधातुर्विदग्धताम् ॥' इत्यादौ वस्तुमात्रकथने विषमालङ्कारप्रसङ्गः । न चेष्टापत्तिः । वस्तुवृत्तस्य लोकसिद्धत्वेनालङ्कारत्वायोगात् । यतो बहिरसन्तः कविप्रतिभामात्रकल्पिता अर्थाः काव्येऽलङ्कारं पदास्पदम् । न च 'यथा पन तथा मुखम् ।' इत्यादौ सादृश्यस्य लोकसिद्धत्वात् कविप्रतिभाऽनुत्थापितत्वेऽपि कथमलङ्कारत्वमिति बाच्यम् । सादृश्यरूपे सादृश्योत्थापके वाऽभिन्नधर्मेऽभेदांशस्य कविप्रतिभामात्राधीनत्वात् । नहि पद्ममुखयोः शोभारूपो धर्मो जात्यादिवद्वस्तुत एकोऽस्ति । यो हि जात्यादिरूपो वस्तुत एकस्तदुस्थापितं सादृश्यमल. कारबहिर्भूतमेव । यथा-'पद्ममिवास्या मुखं द्रव्य'मित्यादौ । एवं च-'वनान्तः खेलन्ती शशकशिशुमालोक्य चकिता भुजप्रान्तं भर्तुः श्रयति भयहर्तुः सपदि वा । अहो सेयं सीता शिव ! शिव ! परीता श्रुतिचलतूकिरीटीकोटीभिर्वसति खलु रक्षोयुवतिभिः ॥इति प्रतिपाद्यायाः सीताराक्षसवधूसंसर्गाननुरूपताया लौकिकीत्वेन कविप्रतिभानेपेक्षत्वान्नालङ्कारत्वम् । एतेन-'अरण्यानी केयं, धृतकनकसूत्रः क स मृगः, क मुक्ताहारोऽयं, क च स पतगः, क्वेयमबला । क्व तत् केन्यारत्नं ललितमहिभत्तः क्व च वयं स्वमाकूतं धाता कमपि निभृतं पल्लवयति ॥' इत्यलकारसर्वस्वकृतोदाहृतमपि प्रत्युक्तम् । इयमेव पद्यान्तरेऽपि कविप्रतिभाऽनुत्थापितार्थके सरणिरिति सत्यम् । एवं तर्हि-'क्व सा कुसुमसाराङ्गी सीता चन्द्रकलोपमा । क्व रक्षः खदिराजारमध्यसंवासवैशसम् ॥' इति पद्यमुदाहरणं गृहाण । अत्र हि केवलसीतायाः केवलराक्षसीनां च संसर्गस्याननुरूपतायां सत्यामपि न सा कवेर्विवक्षिता, किन्तु या कुसुमसारखदिराङ्गारसंसर्गस्याननुरूपता सेति स्फुटमेवास्यामलौकिकत्वात् कविप्रतिभाऽपेक्षित्वम् ।"इति ॥-२४०॥
समं लक्षयति-१५५ आनुरूप्येणानुरूपतया समानतयेति यावत् । योग्यस्य । वस्तुनः । श्लाघा प्रशंसनम् । समं सह तुल्यतया मीयते इति तथोक्तम् । तन्नामाऽलङ्कार इति भावः । स्यात् ॥ १२४ ॥
उदाहरति-यथा-'इयमिन्दुमती। कौमुदी चन्द्रिका । अनुरूपं सदृशम् (अजम्)। मेघमुक्तं मेघावरणशुन्यम् । शशिनं चन्द्रम् । उपगता । इयम् (इन्दुमती) जहुकन्या(गङ्गा)। अनुरूपम् ( अजम् ) । जलनिधि समुद्रम् । अवतीर्णा प्राप्ता । इति । समगुणयोगप्रीतयः समोऽन्योऽन्यमनुरूपो गुणो ययोस्तयोर्योगस्तेन प्रीतिर्येषां तथोक्ताः । अत्र व्यधिकरणो बहुव्रीहिः । पौरा नागरिकाः । तत्र स्वयंवरमण्डपे । नृपाणामिन्दुमतीमुपलब्धुमुपेतानाम्, अथ च तामप्राप्तवतामजद्वेषिणां राज्ञाम् । श्रवणकटु । एकवाक्यमभिन्नवाक्यम् । विवतुः कथयामासुः। रघुवंशस्येदं पद्यम् । अत्र लक्षणसमन्वयः स्फुटः । मालिनीवृत्तं, तल्लक्षणं चोक्तं प्राक् ॥ २४१ ॥
विचित्रं लक्षयति-१५६ चेत् । इष्टफलायाभिमतायार्थाय । विरुद्धस्यानिष्टफलकस्य कर्मणः । कृतिविधामम् । तत्तर्हि । विचित्रं तन्नामाऽलङ्कारः। ।
__उदाहरति-यथा-'उन्नतिहेतोरुन्नतिं लब्धुमिति भावः । प्रणमति प्रकर्षणावनतो भवति । जीवितहेतो जीवननिमित्तम् । प्राणान् ( युद्धादिषु)। विमुश्चति । सुखहेतोः सुखलाभाशया। दुःखीयति परिश्रान्तोऽ. पीतस्ततो धावति, अशक्यमपि कर्तुं प्रवर्तते चेति भावः । अत:-सेवकात् किकरात् । अन्यः । कः । मूढो न कोऽपि मूढ इति भावः । आ-छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ २४२॥'