________________
१४६
साहित्यदर्पणः ।
७४ पुनस्त्रिधा सभङ्गोऽथाभङ्गस्तदुभयात्मकः ॥ ६५ ॥
लान्ति गृहन्तीत्येवंभूतायेऽलिनस्तैर्वरम् । विषमं विरहिजनदुःखावहम् । सलिलम् । शाम्यतः शमयुज: । 'अपी'ति शेषः । मारयति।'शरदि तादृशं सलिलं विलोक्य मुनयोऽपि म्रियन्ते इति निष्कर्षः । ' कमनेकतमादानं सुरतनरजतु च्छलं तदासीनम् । अप्यतिमानं खमते सोऽगनिकानं न रंजेतुम् ।' इदं संस्कृतपैशाच्युदाहरणम् । 'कामे कृतामोदानां सुवर्णरजतोच्छलद्दासीनाम् । अप्रतिमानं क्षमते सगणिकानां न रञ्जयितुम् ॥' इति पैशाच्याः संस्कृतम् । तदर्थो यथा - 'हे सुरतनः निधुवन पुरुष ! खवच्छून्या मतिर्यस्य तत्सम्बुद्धौ । सः । कम् । अनेकतमान्यादानानि यस्मात्तत् । तत् प्रसिद्धम् | छलम् (कर्म) आसीनमाश्रितम् । अप्पतेर्वरुणस्येव मानोऽभिमानो यस्य तम्। अगा निश्चला निकाना दीप्तिर्यस्य तम् नम् । जेतुम् | अहो | अजतु यातु ॥ ' यद्वा'कामकृत आमोदो यासां तासाम् | सुवर्णरजताभ्या मुच्छलन्त्यो दास्यो यासां तासाम् |गणिकानाम् । रञ्जयितुम् । अप्रतिमानम् । स: । न क्षमैते ॥’इति । 'तोदी सदि गगणमदो, कलहंससदाबलंविदन्तरिदम् । आरदमेहावसरं सासदमारं गदासारम् ॥' इदं संस्कृतशौरसेन्युदाहरणम् । 'ततो दृश्यते गगनमदः कलहंसशतावलंबितान्तरितम् । आरतमोघावसरं शाश्वतमा रंगतासारम् ॥' इति शौरसेन्याः संस्कृतम् । तदर्थो यथा - ' तुदति परानिति तोदी, देशनं दिगुपदेशस्तया सह वर्त्तत इति सदिक् । नगणेन सहायेन मदो यस्य सः । सः । वित् । सदा । अलहम् । दमेहाया अवसरो यस्य तत् । अस्यन्ते क्षिप्यन्ते इत्यासाः शरास्तान् द्यन्तीत्यासदा धनुर्धरास्तैः सह वर्तत इति सासदम् । गदाभिः सारमिति गदासारम् । इदम् । आरमरिसक्तम् । बलम् । अन्तः आरससारे ॥' यद्वा - आरतोविरती मेघावसरो यत्र तत् शाश्वतो मारो यत्र तत् । गतः प्रावारो यतस्तत् । कलहंसशतेनाबलम्बितमंतारितं चेति तथोक्तम् । अदः । गगनम् । ततः प्रावृषोऽपगमानन्तरम् । दृश्येते ॥' इति । 'धीरा गच्छदु मेहतमुदुद्धखारिसदःसु । अभ्रमदप्सराहरणु रविकिरणा ते जःसु ॥' इदं संस्कृतापभ्रंशोदाहरणम् । 'धीरा गच्छतु मेघतमो दुर्द्धवार्षिकदस्यु । अभ्रमदप्रसराहरणं रविकिरणास्ते यस्य ॥' इत्यपभ्रंशसंस्कृतम् । तदर्थो यथा है उसे धीरा भव यतः - अवेर्गड्डारिकाया इव किरणं विक्षेपणं निर्वासनं यस्याः सा हितामुद्यस्याः सा । अणुः कृशा अमात्येवंभूतप्रसरो जलप्रसारो यस्याः सा गङ्गा । अहर्दिवसम् । 'अपी'ति शेषः । उद्गता धरा ( पृथिवी ) प्रलयापत्रिममा यस्मात्तच्च यद्वारि जलं तदेव सदः स्थानं येषां तेषु । तेजःसु । वडवानल तेजः स्वित्यर्थः । अगच्छदपतेत्॥' यद्वा-हे धीराः । दुधे वार्षिका दस्यवो यत्र तत् । मेघतमः । अच्छतु । यस्य (मेघतमसः ) न भ्रमं ददातीत्येवंभूतः प्रसरो येषां ते रविकिरणाः । हरणं हर्त्तारः ॥' इति । एवं प्राकृतमागध्यादीनामप्युदाहरणानि द्रष्टव्यानि । यत्तु तत्रैव वाक्ये यत्र कस्मिभाषानिबन्धनं क्रियते । अयमपरो विद्वद्भिर्भाषा श्लेषोऽत्र विज्ञेयः ॥' इत्युक्तम् । तन्मन्दम्, अर्थविशेषमन्तरा Seटयोरपि भाषयोः साधारण्यात्तत्समत्वस्यैवाङ्गी कार्यत्वात् । एतेन 'समरे भीमारम्भं विमलासु कलासु सुन्दरं सरसम् । सारं सभासु सूरिं तमहं सुरगुरुसमं वन्दे ॥' 'शूलं शलन्तु शं वा विशन्तु शबलावशं विशङ्का वा । अशमदशं दुःशीला दिशन्ति काले खला अशिवम् ॥' ' चम्पाककलिकाकोमलकान्तिकपोलाऽथ दीपिकाऽनङ्गी । इच्छति गजपतिगमना चपलायतलोचना लपितुम् ॥' 'अधरदलं ते तरुणा मदिरामद मधुरवाणि ! सामोदम् । साधु पिबन्तु सुपीवर परिणाहि पयोधरारम्भे ॥' 'क्रीडन्ति प्रसरन्ति मधुकमलप्रणयि लिहन्ति । भ्रमरामित्रसुविभ्रमा मत्ता भुरि रसन्ति ॥' इत्यादीनि संस्कृतसमानि प्राकृतमागधी पैशाची शौरसेन्यपभ्रंशवाक्यानि न श्लेषव्यपदेशभाञ्जि, अर्थविशेषमन्तरेण : स्वरूपसमानयोविजातीयत्वाभावे तयोः श्लेष एव सादृश्यमिति वक्तुमर्हत्वादिति सूचितम् । इति ।
अस्य पुनः प्रभेदानवतारयति -
[ दशम:
७४ खभङ्गो भङ्गेन पद (शब्द) भङ्गेन सह वर्त्तत इति तथोक्तः । अथ । अभङ्गो न भङ्गः पदभङ्गो यत्र सः । तथा - तदुभयात्मकस्तौ सभङ्गाभङ्गौ चामू उभयौ, तावात्मानौ यस्य सः । इत्येवम् - पुनः । श्लेष' इति शेषः ।
१ शरदि पान्थस्य तत्कालिकं सलिलं विलोकयत इयमुक्ति: । २ पौरुषस्तवनार्थेयमुक्ति: । ३ वेश्यासङ्गेन खिन्नस्येमुक्तिः । ४ रणस्थस्य कस्यापि वर्णनमिदम् । ५ शरदि नभोवर्णनमिदम् । ६ गङ्गाव्यसनं दर्शयन्त्या गौरीसख्या गौरी प्रत्युक्तिरियम् । ७ गौर्याः पुरस्ताद्धरसमरवर्णनमिदम् ।