________________
साहित्यदर्पणः।"
[ सप्तमःपरिपन्थिरसाङ्गस्य विभावादेः परिग्रहः । आक्षेपः कल्पितः कृच्छ्रा-दनुभावविभावयोः ॥ १३ ॥ अकाण्डे प्रथनच्छेदी तथा दीप्तिः पुनःपुनः । अङ्गिनोऽननुसन्धान-मनङ्गस्य च कीर्तनमें ॥ १४ ॥ अतिविस्तृतिरङ्गस्य प्रकृतीनां विपर्ययः।
अर्थानौचित्यमन्यच्चे दोषा रसगता मताः ॥ १५ ॥ रसस्य स्वशब्दो रसशब्दः, शृङ्गारादिशब्दश्च, तेनोक्तिः क्रमेण यथा'तामुद्रीक्ष्य कुरङ्गाक्षी रसो नः कोऽप्यजायत।''चन्द्रमण्डलमालोक्य शृङ्गारे मनमान्तरम् ॥ ३२॥
यावत् । 'दोष' इति शेषः । स्थायिसञ्चारिणोः स्थायी च सञ्चारी चेति तयोः । अपि 'स्वशब्देनोक्तिदोषः' इति पूर्वेण समुच्चीयते । परिपन्थिरखाङ्गस्य परिपन्थी प्रतिकूलो ( विरुद्धखभावः ) यो रस इति,तस्याङ्गं तत्स्वरूपभूत इति यावत्, तस्याविभावादेविभावस्यानुभावस्य चेत्यर्थः परिग्रह 'दोषः' इति शेषः।अनुभावविभावयोगकृच्छाताकल्पितः। आक्षेप:'दोषः' इति शेषः अकाण्डे काण्डादवसराद्विरुद्धस्तत्र । 'रसस्येति शेषः । प्रथनच्छेदौ प्रथनं (आख्यानम्) च च्छेद(विराम) श्चेति, 'दोषौ' इति शेषः । तथा च-रसस्यानवसरे प्रथनं छेदश्चेत्युभौ दोषावित्यर्थः । तथा। पुनःपुनः 'रसस्य' इति शेषः । दीप्तिःप्रकाशनम् । 'दोषः' इति शेषः । अभिनः प्रधानभूतस्य रसस्येत्यर्थः । अननुसन्धानमनुसन्धानस्याभावः । 'दोषः' इति शेषः । च पुनः । अनङ्गस्याङ्गाद्विरुद्धस्य, प्रकृतानुपकारिण इति यावत् । कीर्तनम् । 'दोषः' इति शेषः । अनस्याप्रधानस्येत्यर्थः । अतिविस्तृतिरत्यन्तं विस्तरः । 'दोषः' इति शेषः । प्रकृतीनां स्वभावानाम् । विपर्ययो व्यत्ययो व्यतिक्रम्य वर्णनमिति यावत् । 'दोषः' इति शेषः । च। अन्यद भिन्नम् एतेभ्यो विलक्षणम्, एतेषां च बीजभूतमित्यर्थः । अर्थानौचित्यमर्थानां पदार्थानामनौचित्यमौचित्यस्याभावः । एवम्-रसगताः १ रसस्य खशब्दवाच्यत्वम्, २ स्थायिनः खशब्दवाच्यत्वम्, ३ सञ्चारिणः खशब्दवाच्यत्वम् , ४ परिपन्थिरसाङ्गस्य विभावादेः परिग्रहः, ५ अनुभावस्य कष्टेन कल्पित आक्षेपः, ६ विभावस्य कटेन कल्पित आक्षेपः, ७ रसस्याकाण्डे प्रथनम् , ८ रसस्याकाण्डे छेदः, ९ रसस्य पुनःपुनर्दीप्तिः, १० अशिमोऽननुसन्धानम्, ११ अनङ्गस्य कीर्तनम्, १२ अङ्गस्यात्यन्तं विस्तृतत्वम्, १३ प्रकृतीनां विपर्ययः, तथा १४ अर्थानौचित्यम्; इत्येते रसगताश्चतुर्दशेत्यर्थः । दोषाः । मताः ॥ १२ ॥ १३ ॥ १४ ॥ १५ ॥
रसस्य स्वशब्देन उक्तिमुदाहरति-रसस्येत्यादिना ।
रसस्य । स्वशब्दः स्वशब्देनाभिधानम् । रसशब्दः शृङ्गारादिशब्दः । चेति द्विविधः । तेन । उक्तिः कमेण । रसस्य स्वशब्दाभिधेयौ दोषौ । यथा-'तां चिरेण दिदृक्षाविषयीकृताम् । कुरडाक्षी मृगनयनाम् । नेत्रयोः कृतवतोऽस्य गोचरे कोऽप्यजायत रसागरसियति ) । 'चेतसि' इति शेषः । कोऽपि । रसः। 'आलोक्य कोमलकपोलतलाभिषिक्तव्यक्तानुरागसुभगामभिराममूर्तिम् । पश्यैष बाल्यमतिवृत्य विवर्तमानः शृङ्गारसामान तरङ्गितमातनोति ॥'इत्यत्र रसस्य 'शृङ्गार'इति शब्देनोक्तौ स्वशब्दवाच्यत्वम् । द्विविधोऽप्ययमनित्यो दोषः, विभावादिना तदाख्ये रखे तत्प्रवाहे इति यावत् । मग्नम्। भावगम्भोरहास यातमप्रस्थितं कथमपि बलात्प्राणेशानं निरोद्धमनीश्वरा। शब्देनोक्तिरिति रसस्य स्वशब्दवाच्यत्वमिति भावः । यथा वा-'तामनङ्गजयमङ्गलश्रिय किञ्चिदुच्चभुजमूललोकिताम् । नेत्रयोः कृतवतोऽस्य गोचरे कोऽप्यजायत रसो निरन्तरः ॥' इत्यत्र रसस्य 'रस' इति शब्देनोक्तौ स्वशब्दवाच्यत्वम् । 'आलोक्य कोमलकपोलतलाभिषिक्तव्यक्तानुरागसुभगामभिराममूर्तिम् । पश्यैष बाल्यमतिवृत्य विवर्तमानः शृङ्गारसीमनि तरङ्गितमातनोति ॥ इत्यत्र रसस्य 'शृङ्गार' इति शब्देनोक्तौ स्वशब्दवाच्यत्वम् । द्विविधोऽप्ययमनित्यो दोषः, विभावादिना प्रतीतस्यानुवादे तदसम्भवात् । अत एव-'स्थविरमहितादेशाद्दूरं प्रयातुमुपस्थितं कथमपि बलात्प्राणेशानं निरोद्धमनीश्वरा।