________________
४९६
साहित्यदर्पणः ।
कुट्टिन्यम् बेत्यनुगतैः पूज्या च जरती जनैः । आमन्त्रणैश्च पाषण्डा वाच्याः स्वतमयागतैः ॥ ४५३ ॥ शकादयश्च सम्भाष्या भद्रदत्तादिनामभिः । यस्य यत्कर्म शिल्पं वा विद्या वा जातिरेव वा ॥ ४५४ ॥ तेनैव नाम्ना वाच्योऽसौ ज्ञेयाश्वान्ये यथोचितम् ।
अथ भाषाविभागः
४८३ पुरुषाणामनीचानां संस्कृतं स्यात्कृतात्मनाम् ॥ ४५५ ॥ सौरसेनी प्रयोक्तव्या तादृशीनां च योषिताम् । आसामेव तु गाथासु महाराष्ट्री प्रयोजयेत् ॥ ४५६ ॥ अत्रोक्ता मागधी भाषा राजान्तःपुरचारिणाम् । वेदानां राजपुत्राणां श्रेष्ठानां चार्धमागधी ॥ ४५७ ॥ प्राच्या विदूषकादीनां धूर्तानां स्यादवन्तिजा । योधनागरिकादीनां दाक्षिणात्या हि दीव्यताम् ॥ ४५८ ॥ शवराणां शकादीनां शावरी सम्प्रयोजयेत् । बाल्हीकभाषोदीच्यानां द्राविडी द्रविडादिषु ॥ ४५९ ॥ आभीरेषु तथाऽऽभीरी चाण्डाली पुक्कसादिषु । आभीरी शावरी चापि काष्ठपात्रोपजीविषु ॥ ४६० ॥ तथैवाङ्गारकारादौ पैशाची स्यात्पिशाचवाक् । चेटीनामप्यनीचानामपि स्यात्सौरसेनिका ॥ ४६१ ॥ बालानां षण्डकानां च नीचग्रहविचारिणाम् । उन्मत्तानामातुराणां सैव स्यात्संस्कृतं क्वचित् ॥ ४६२ ॥ ऐश्वर्येण प्रमत्तस्य दारिद्योपद्रुतस्य च । भिक्षुवल्कधरादीनां प्राकृतं सम्प्रयोजयेत् ॥ ४६३ ॥ संस्कृतं सम्प्रयोक्तव्यं लिङ्गिनीषूत्तमासु च । देवीमन्त्रिसुतोवश्यास्वीप कैश्चित्तयोदितम् ॥ ४६४ ॥
[ - षष्ट:
स्वगृहीताभिधः स्वेन ( स्वेच्छया ) गृहीताऽभिधा पूज्यत्वसूचिका सञ्ज्ञा यस्य तथोक्तः । यथा- 'भगवन् महाभागे' त्यादि । सुगृहीतेति पाठे तु शोभना गृहीताऽभिधा ख्यातिर्येन तादृश इत्यर्थः । कुमारको राजकुमारः । प्रकृति - भिरमात्यादिभिः प्रजाभिश्चेत्यर्थः । अनुगतैर्वैश्यावशंवदैः । पाषण्डा धूर्त्ताः । स्वतमयागतैः स्वेच्छया कल्पितेः सङ्केतैः । यथा- 'अघोरघण्टकापालिके 'त्यादि । शकादयो म्लेच्छाऽऽभीरादयः । कर्म मालाकरणादि । शिल्पं चित्ररचनादि । विद्या ज्योतिःपुराणादिज्ञानम् । स्पष्टमन्यत् ॥ ४४१ - ४५४ ॥
यस्य या भाषा रूपके स्यात्तस्य तां निर्देष्टुमाह-अथ । भाषाविभागः । दर्श्यते - ४८३ पुरुषाणामित्यादिना । स्पष्टम् ॥ ४५५-४६६ ॥