________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
उक्तंच
'धर्मार्थकाममोक्षेषु वैलक्षण्यं कलासु च ।
करोति कीर्ति प्रीतिं च साधुकाव्यनिषेवणम् ॥' इति । किञ्च-काव्यात् धर्मप्राप्तिर्भगवन्नारायणचरणारविन्दसावादिना, 'एकः शब्दः सुप्रयुक्तः सम्यग् ज्ञातः स्वर्गे लोके च कामधुग्भवती' त्यादिवेदवाक्येभ्यश्च सुप्रसिद्भव, अर्थप्राप्तिश्च प्रत्यक्षसिद्धा, कामप्राप्तिश्चार्थद्धारैव, मोक्षप्रातिश्चैतज्जन्यम्सेफलाननुसन्धानात ,
- अदं तत्त्वम्-काव्यादनुष्टेये कर्मणि कर्तव्यताऽवगम इति स्वतस्तत्र प्रवृत्तिः, अन्यत्र पुनर्निवृत्तिः, तत्र कर्तव्यताऽधगमाभावात् । इत्येवं कर्तव्यकरमानुष्ठानद्वारा परित्याज्यकर्मपरित्यागद्वारा च धर्मस्तस्मादर्थस्तस्मात् कामश्चेति । तत्तदभिलाषपरित्यागपुरःसरं चानुष्ठेयेषु कर्मसु कर्त्तव्यतामात्रबुद्धया प्रवृत्ती मोक्षः । उक्तं च 'धादर्थश्च कासचे ति अनाश्रितः कर्मफलं कार्य कर्म करोति यः । युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्टिकीम् ॥' इति च । तर्कवागीशा अप्याहुः कृत्यं विहितं कर्म, अकृत्यं निषिद्धं कम, तयोः प्रवृत्तिनिवृत्ती यत्नविशेषौ, तयोरुपदेशसज्जनकं ज्ञानं स एव द्वारं व्यापारस्तेन । तथाहि-काव्याद्विहिते कर्मणि कर्तव्यताज्ञानं ततस्तत्र प्रवृत्तिस्ततस्तदनुष्ठान ततो धर्मस्तस्मादर्थकामौ । विहितकर्मफलत्यागान्निविद्धाननुष्ठानाच मोक्षः । 'व्यापारेण व्यापारिणो नान्यथासिद्भिः।' इति न्यायेन 'काव्यस्य धादिजनकत्वमिति भावः ।' इति ॥
स्थूणानिखननन्यायन तसेवार्य द्रढषितुं प्राचामनुमतिं दर्शयति-उक्तं चेत्यादिना। उक्तं 'पूज्यपादै रिति शेषः । चापि। किमित्यपेक्ष्याह-'साधु सम्यविहितम् । काव्यनिषेवणं काव्यस्य निषेवणं श्रवणाद्यनुष्ठानम् [क] साधुकाव्यनिषेवणमिति पाठे तु साधु यत् काव्यं तनिषेवणमित्यर्थः । साधुत्वं च दोषशून्यत्वे सति गुणालङ्कारशालित्वे सति वाक्यविशेषस्य रससमनुगृहीतत्वम् । धर्मार्थकाममोक्षेषु धर्मादिविषय इत्यर्थः । च पुनः । कलासु कलाविषये। कलाश्च नृत्यगीतादिरूपाश्चतुष्षष्टिविधाः । वैलक्षण्यमसदृशताम् । 'विशिष्टज्ञान भिति विवृतिकाराः । ज्ञानस्य लोकोत्तरं वैभवमित्यपरे । च । कीर्तिम्। प्रीतिमुद्रेगमपकृत्यामोदाधानम् । करोति । साधुकाव्यनिधेवणकर्तृको धर्मादिकलाविषयकवलक्षण्याधायकः कीर्तिप्रमोदोत्पादनहेतुभूतश्च ज्ञानानुकूलो व्यापारः सम्पद्यते इति भावः अत्र श्लोकछन्दः ॥' इति ॥
एतदेव प्रकारान्तरतः सिद्धान्तयति-किञ्चेत्यादिना । किन। काव्यात् । धर्मप्राप्तिधर्मसिद्धिः । भगवन्नारायणचरणारविन्दस्तवादिना भग 'ऐश्वर्थस्य समग्रत्व धनस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षग्णां भग इतीरणा ॥' इत्यात्मकं वैभवमस्यास्तीति, सोऽसौ नारायणः । नराणां जीवानामयं समूह इति, तस्यायनमुद्गमः स्थिति यम्साद् यत्र वेति तथोक्तः । अत्र व्यधिकरणो बहुव्रीहिः । यद्वा नारोऽयनं यस्य सः । अयनं निवासः] तस्य चरणारविन्दे तयोः स्तवादि तेन (कणा)। 'एकः शब्दः 'ॐ' इत्यादिस्वरूपः । सुप्रयुक्तः सुष्ठु प्रयोग प्रति नीतः । सम्यक । ज्ञातः । स्वर्ग परलोके। च तथा लोकेऽस्मिलोके । कामधुक। भवति सम्पद्यते ।' इत्यादिवेदवाक्येभ्य इत्यादीनि वेदवाक्यानि तेभ्यः । वेदवद्वाक्यानीति वेदवाक्यानि । च तथा। सुप्रसिद्धा। एव । अर्थप्राप्तिरर्थस्य धनस्य प्राप्तिरिति तथोक्ता । च । प्रत्यक्षसिद्धा। 'काव्यद्वारा यस्मिन् कस्मिन्नपि श्रीमति स्तुते इति शेषः । कामप्राप्तिः । च। अर्थद्वारा। एव। यद्यपि निधनानामपि सहृदयानां शृङ्गारविषयककाव्यभावनया कामप्राप्तिः प्रत्यक्षसिद्धेति वक्तुं शक्यते, तथाऽपि काव्यतः सम्पत्तिपुरःसरभिति विशेषाभिधानम् । 'काव्यालापांश्च वर्जयेत् ।' इति स्मृल्या न काव्यमानस्य निषेधः, किन्तु निविद्धस्य शृङ्गारमात्रप्रधानस्येति । भगवद्भक्तिमदेव काव्यमुपादेयमिति मन्वानेन केनापि पुनर्यदुक्तम् 'अत एव शाकुन्तले दुव्यन्तस्य, नैषधीये नलस्य, किराताजनायेऽर्जुनस्य च भगवद्भक्तिवर्णनं कृतम् । यत्त-भामिनीक्लिासे शुङ्गारोल्लासे 'गुरुमध्यगता मया नताङ्गी निहता नोरजकोरकेण मन्दम् ।' इत्यादिना पण्डितराजैः स्वप्रेयसीवर्णनं कृतं, तत्त तेषां गङ्गाप्रसादादेव शोभतेतराम् ।' इति । तन्नैकान्तमवदातम् , तत्रापि वेदान्तरहस्य एव वर्णनपर्यवसानात् । वस्तुतस्तु-न सर्वत्र महाकविभिरेक एव रसो निरूप्यते, न वा सर्व एवाधिकारसाधारणाः । अत एव सर्व एव क्रमेण सर्वत्रैव यथासमयं वर्ण्यन्ते, रामायणादिषु सर्वत्र सर्वेषां रसानां तथैवोपलम्भात् । इति बोध्यम् । एतज्जन्यधर्मफलाननुसन्धानादेतस्माद्भगवन्महिमवर्णनप्रधानात् का-यालक्षणया
१ व्यापारवदसाधारणं कारणं करणम् । व्यापारश्च यं जनयित्व यस्य यजनकत्वं स तदीयः, असाधारणं कारण