________________
१५२
साहित्यदर्पणः ।
११५ कन्या त्वजातोपयमा सलज्जा नवयौवना ।
अस्याश्च पित्राद्यायत्तत्वात् परकीयात्वम् । यथा 'मालतीमाधवा' दौ मालत्यादिः । ११६ धीरा कलाप्रगल्भा स्याद् वेश्या सामान्यनायिका ॥ ९२ ॥
[ तृतीय:
क्रियाविदग्धा च; तत्र वाग्विदग्धा यथा - " निबिडतमतमालवल्लिवल्लीविचकिलराजिविराजितोपकण्ठे । पथिक ! समुचि तस्तवाय ती सवितरि तत्र सरित्तटे निवासः ॥ " क्रियाविदग्धा यथा - " दासाय भवननाथे बदरीमपनेतुमादिशति । हेमन्ते हरिणाक्षी पयसि कुठारं विनिक्षिपति ॥” लक्षिता यथा - " यद्भूतं तद्भूतं यद्भूयास्तदपि वा भूयात् । यद्भवति तद्भवति बा विफलस्तव गोपनायासः ॥" कुलटा यथा - "एते वारिकणान्किरन्ति पुरुषान्वर्षन्ति नाम्भोधराः शैलाः शाद्वलमुद्वमन्ति सृजन्त्येते पुनर्नायकान् । त्रैलोक्यें तरवः फलानि सुवते नैवारम्भन्ते जनान् धातः ! कातरमालपामि कुलटाहेतोस्त्वया किंकृतम् ॥" अनुशयाना यथा वर्त्तमानस्थानविघटनेन भाविस्थानाभानशङ्कया खानधिष्टितसङ्केतस्थलं प्रति भर्तुर्गमनानुभावेनानुशयाना त्रिधा । प्रत्येकमुदाहरणानि । “समुपागतवति चैत्रे निपतितपत्रे लवङ्गलतिकायाः । सुदृशः कपोलपाली शिवशिव तालीदलद्युतिं लेभे ॥ निद्रालुके किमिथुनानि कपोतपीतव्याधूतनूतनमही रुहपलवानि । तत्रापि तानि न वनानि कियन्ति सन्ति विद्यस्य न प्रियतमस्य गृहं प्रयाहि ॥ कर्णकल्पितरसालमञ्जरी पिञ्जरीकृतकपोलमण्डलः । निष्पतन्नयनवारिधारया राधया मधुरिपुर्निरीक्ष्यते ॥ " मुदिता यथा - "गोष्टेषु तिष्ठति पति -बधिरा ननान्दा, नेत्रद्वयस्य च न पाटवमस्ति यातुः । इत्थं निशम्य तरुणी कुचकुम्भसीनि रोमाञ्चकञ्चुकमुदश्चितमाततान ॥” इति । अत्र राधिकायाः परकीयात्वं चिन्त्यम् ।
एवं परोढामुदाहृत्य कन्यायाः परकीयायास्तावत्स्वरूपं लक्षयति ११५ कन्येत्यादिना ।
११५ कन्या । तु पुनः । अजातोपयमाऽनूढा । न जात उपयमो दिवाहो यस्या इति तथोक्ता । 'विवाहोपयमौ समौ ।' इत्यमरः । सलज्जा । नवयौवना । अन्यथा सुरतोत्कटाया अभावादिति भावः ।
ननु यदि दयितमेव भवेत् तर्हि कथमियं परकीयेत्याशङ्कयाह- अस्याश्चेत्यादि ।
अस्या एतस्याः कन्यारूपाया नायिकाया इत्यर्थः । च । पित्राद्यायत्तत्वात् । परकीयात्वं परस्ये यमिति बुद्धिविषयत्वमिति भावः । इदमुक्तम् या काऽपि परिणयात् प्राक् कमपि कामयेत, तस्यास्तदवधि परकीयात्वं, यथा रुक्मिण्याः कियत्समयावधि, पुनः स्वकीयात्वम्, यदि तु साऽनभिमतेन परिणीता तमपि भवेत् तर्हि परोढात्वमेव, यथा गोपबालानां सर्वदैवासां परकीयात्वेनावस्थानात् इयान् पुनर्विशेषः प्राक्परिणयात्कन्यात्वे पुनः परोढा । इति ।
و
उदाहरति-यथा- 'मालतीमाधवा 'दौ । अत्रादिपदं भागवतादिपरम् । मालत्यादिः । अत्रादिपदं रुक्मिण्यादिपरम् | 'कन्याः परकीया' इति शेषः । यथा वा - 'किञ्चित्कुचितहारयष्टिसर लभ्रू वहिसाचिस्मितं प्रान्तभ्रान्तविलोचनद्युतिभुजापर्य्यस्तकर्णोत्पलम् । अङ्गुल्या स्फुरदङ्गुलीयकरुचा गण्डस्य कण्डूयनं कुर्वाणा नृपकन्यका सुकृतिनं सव्याजमा लोकते ॥ इति ।
साधारणनायिकां लक्षयति- ११६ धीरेत्यादिना ।
११६ धीरा धैर्य्यवती चतुरा वा । कलाप्रगल्भा कलासु परप्रतारणार्थासु नृत्यगानादिषु प्रगल्भा प्रत्यया । वेश्या वेशेन नेपथ्येन सम्पादिनीति मेदिनी । सामान्यनायिका सामान्या सामान्यतया सर्वेषां भोग्यास नायिकेति तथोक्ता । स्यात् । इदमुक्तम्- धैर्यादिगुणविशिष्टत्वे सति वेश्या (नेपथ्येन प्रशस्ता) त्वं सामान्य (साधारण) नायिकात्वम् । धैर्य्यादिगुणविशिष्टत्वं च यावद्धनात्यनूनत्वे सत्यन्यत्र नायकस्यानुरक्तत्वे चिन्ताss नाविलात्वम् । अत एव यदस्याः कदाचिद्रोषप्रदर्शनादि, तद्वस्तुतो व्यलीकं स्वापकर्षोनीत वा इति ॥ ९२ ॥