________________
अपभ्रंश और देशी
197
9
10.
14.
पायय भासा रइया मरहट्ठय देसी वयण्णय णिबद्धा । सुद्धा सयल कहच्चिय तावस-सत्थ-वाहिल्ला। कोऊह लोण कत्थइ पर वयण वसेण सक्कय णिबद्धा, किंचि अवब्सकआदा विय पेसाय भासिल्ला।
कुवलयमाला कथा (जे मां ता पं0 3)। वही (जे मां० ता० 131-2)। प्रयुक्ताश्च स्वपक्षपरपक्षयोरनुरक्तापरक्त जनजिज्ञासया बहुविध देशवेष भाषाऽचारसंचार वेदिनो नाना व्यंजनाः प्रणिधयः । शिक्षिताशेषदेश भाषेण सर्व लिपिज्ञेन-पृ० 102 | विशेष के लिये देखिए-प्राकृत स्पीचनस्ट्रेसवर्ग, पृ० 190 । लक्षणे शब्दशास्त्र सिद्ध हेमचंद्र नाम्नि ये न सिद्धाः प्रकृतिप्रत्ययादिविभागेन न निष्पन्नास्तेऽज निबद्धाः। ये तु वज्जर, पज्जर, उफ्फाल, पिसुण, संघ, बोल्ल, चव, जंप, सीस साहादयः कथ्यादीनामादेशत्वेन साधिता स (सिद्ध हेमचन्द्र 8/4/2) तेऽन्यैर्देशीषु परिगृहीता अप्यस्माभिर्ननिबद्धाः । ये च सत्यामपि प्रकृतिप्रत्ययादिविभागेन सिद्धौ संस्कृताभिधानकोशेषु प्रसिद्धास्तेऽप्यत्र निबद्धाः । यथा अमृत निर्गमछिन्नोद्भवा महानटादयश्चंद्रदूर्वाहरादिष्वर्थेषु । ये च संस्कृताभिधानकोशेष्वप्रसिद्धा अपि गौण्यादि लक्षणया चालंकार चूणामणिप्रतिपादितयाशक्त्या संभवन्ति । यथा मूर्खे वइल्लो। गंगातटे गंगा शब्दस्त इह देशी शब्दसंग्रहहेतु निबद्धाः | देशी नाममालाः ‘देस विसेस पसिद्धीइ भाणमाणा अणन्तयाहुन्ति। तम्हा बाणाइ पाइठा पणट्ट भाया विसेसओ देसी। देश विशेष महाराष्ट्र विदर्भाभीरादयस्तेषु प्रसिद्धा इत्येव मादयः शब्दा यदुच्येरंस्तदा देशविशेषाणामनन्तत्वात् पुरूषायुषेणापि न सर्वसंग्रहः स्यात्। अष्टाध्यायी-'तदशिष्यं संज्ञाप्रमाणत्वात्' 1/2/53 |
15.
16.