________________
196
संदर्भ
1.
2.
3.
.4.
5.
6.
7.
8.
हेमचन्द्र के अपभ्रंश सूत्रों की पृष्ठभूमि
अष्टाध्यायी - एङ् प्राचां देशे 1/1/75; तदस्मिन्नस्तीति देशे तन्नाम्नि 4/2/671
महाभाष्य 1/1/75 सूत्र पर नागेश भट्ट की टीका- 'विधेयसंबंधलाभात्प्राग्ग्रहणमाचार्यनिर्देशार्थम् । अन्यथा प्राग्देश इत्येव वदेदिति भावः । -वाहीकश्च देशविदेशः तत्र स ग्रामः प्राग्देश इत्येव बहिर्भूतः । वाहीक देशश्चोभयसंबंधः प्राग्देश बहिर्भूतो वा शरावत्यास्तु योवधेः । देशः प्राग्दक्षिणः प्राच्य उदीच्यः पश्चिमोत्तर, इत्यमरेण दर्शितः । ग्रामजनपदैकदेशादञ्ठञौ - 'ग्रामैकदेशवाचिनो जनपदैकदेशवाचिनश्च प्रातिपदिकाद्दिक्पूर्वपदादर्धान्तादञठञौ प्रत्ययौ भवतः । इमे खलु अस्माकं ग्रामस्य जनपदस्य वा पौर्वधाः इत्यादि । 4-3-7.
निरुक्त अ० 2, पा० 1 पर दुर्गाचार्य एवं मोहरचंद पुष्करणी की टीका । नानाचर्ममृगच्छिन्ना नाना भाषाश्च भारतः । कुशला देशभाषास्तु जल्पंन्तोऽन्योन्यमीश्वराः ।।
महा०, शल्य० अ० 46
'तते णं से मेहे कुमारे बाक्त्तरि कलापंडियेणव गंधसुयत्त (णवंगसुत्त) पडिबोहिए अट्ठारस विहि (ट्ट) प्यार देसि भासा विसारए गीयरई गन्धब्वणट्ट कुसले । ( ततः खलु समेधः कुमारो द्वासप्तति कलापंडितोसुप्त प्रतिबोधित नावङ्गेऽष्टादशविध देशी भाषा विशारदो गीतरतिर्गन्धर्व नाट्यकुशलः ।) (ओ० इ० ता० प० 25. 7 । - समित प्र० 38-92) एल० पी० गांधी: 'अपभ्रंश काव्य' पृ० 89
आ० समित प्र० प० 98 ।
आ० संमित प्र० प० 148 |