________________
रसगङ्गाधरः।
क्त्यादि । अयं च मदस्त्रिविधः । तरुणमध्यमाधमभेदात् । अव्यक्तासंगतवाक्यैः सुकुमारस्खलद्गत्या च योऽभिनीयते स आद्यः । भुजाक्षेपस्खलितपूर्णितादिभिर्मध्यमः । मतिभस्मृतिनाशहिक्काच्छादिभिरधमः । उदाहरणम्'मधुरतरं स्मयमानः खस्मिन्नेवालपञ्शनैः किमपि । .
कोकनदयंत्रिलोकीमालम्बनशून्यमीक्षते क्षीबः ।। अत्र मादकद्रव्यसेवनं विभावः । अव्यक्तालापाद्यनुभावः । अत्र मत्तखभाववर्णनस्य तन्निष्ठमदव्यञ्जनार्थत्वान्मदभाव एव प्रधानमिति न खभावोक्त्यलंकारस्य प्राधान्यम् , अपि तु तद्धन्युपस्कारकत्वमेव । इदं वा पुनरुदाहरणम्'मधुरसान्मधुरं हि तवाधरं तरुणि मद्वदने विनिवेशय ।
सम गृहाण करेण कराम्बुजं पपपतामि हहा भभभूतले ॥' ' अवापि स एव विभावः । अधिकवर्णोच्चारणादिरनुभावः । पूर्वार्धगता ग्राम्योतिरुत्तरार्धे च - तरुणीकरेऽम्बुजोपमेयतया निरूपणीये खकरस्य तदुपमेयतया निरूपणं च मदमेव पोषयतः ।
बहुतरशारीरव्यापारजन्मा निःश्वासाङ्गसंमर्दनिद्रादिकारणीभूत: खेदविशेषः श्रमः॥ यदाहुः
'अध्वव्यायामसेवायैर्विभावैरनुभावकैः । गात्रसंवाहनैरास्यसंकोचैरङ्गमोटनैः ॥
शेते रोदित्यधमसत्त्वः ॥' इति प्रदीपविरुद्धमेतत् । अव्यक्तेति । अस्पष्टाक्षरासंबद्धवाक्यरित्यर्थः । सुकुमारेति कर्मधारयद्वयम् । शनैरित्यनेनाव्यक्तखम् किमपीत्यनेनासंगतखम् । त्रिलोकी कोकनदयन् । आलम्बनेति क्रियाविशेषणम् । तनिष्ठेति । मत्तनिठेत्यर्थः । तङ्घन्युपेति । मदभावध्वन्युपेत्यर्थः । ननु क्षीबपदेन विशेषणविधया वाच्यस्य मदस्य कथं ध्वनितास्पदवम् , कथमपि वाच्यवृत्त्यनालिङ्गितस्यैव व्यङ्ग्यस्य चमकारित्वमिति खयमेव प्रागावेदनात् । एवं च खभावोत्यलंकार एवायमत आहइदं वा पुनरिति । हि यतो मधुरसान्मधुरं तव वस्य । स एव मादकद्रव्यसेवनरूपः प्रागुक्त एवेत्यर्थः । अधिकेति । पपहहाभमेत्यर्थः । पणं चेत्यस्योमे इति शेषः । अध्वेति ब्राणां द्वन्द्वगर्भो बहुव्रीहिः । अनुभावकैरित्सस्याओतनैरन्वयः। संवाहन सेवनम् । मोटनं