________________
'काव्यमाला। - इष्टाप्राप्स्यनिष्टप्रात्यादिजनिता ध्यानापरपर्याया वैवर्ण्यभूलेखनाथोमुखस्वादिहेतुश्चित्तवृत्तिविशेषश्चिन्ता॥... यदाहुः
"विभावा यत्र दारिद्यमैश्वर्यग्रंशनं तथा । इष्टापहतिः शश्वच्छासोच्छासावधोमुखम् ॥ संतापः स्मरणं चैव काय देहानुपस्कृतिः । अधृतिश्चानुभावाः स्युः सा चिन्ता परिकीर्तिता ॥ . वितर्कोऽस्याः क्षणे पूर्वे पाश्चात्त्ये वोपजायते ॥ इति ।
"ध्यानं चिन्ता हितानाः संतापादिकरी मता।' इति च । उदाहरणम्- : :::. ..'अवरघुतिरस्तपल्लवा मुखशोभा शशिकान्तिलचिनी।
अकृतप्रतिमा तनुः कृता विधिना कस्य कृते मृगीदृशः ॥ ... अत्र तदप्राप्तिर्विभावः । अनुतापादय आक्षेप्या अनुभावाः । न चाऔत्सुक्यध्वनिरिति वाच्यम् । कस्य कृत इत्यनिर्धारितधालम्बनायाश्चिन्ताया एव प्रतीयमानतया सतोऽप्यौत्सुक्यस्यैतद्वाक्येन प्राधान्येनावबोधनात ।
मद्याधुपयोगजन्मा उल्लासाख्यः शयनहसितादिहेतुश्चित्तवृत्तिविशेषो मदः॥ " यदाहुः–'संमोहानन्दसंदोहो मदो मद्योपयोगजः ।' इति । तत्रोतमे पुरुषे खापोऽनुभावः । मध्यमे हसितगाने । नीचे तु रोदनपरुषो
अथ विभावकथनानन्तरम् । अस्याः' इति पाठे चिन्ताया इत्यर्थः । एवमप्रेऽपि । तथा चेतः प्राक्तनाविर्भावः । अस्या इत्यस्यानुभावा इत्यनेनान्वयात् । देहानुपस्कृतिदेहाप्रसाधनम् । वितर्को वक्ष्यमाणखरूपः । अस्सपल्लवेति पञ्चम्यर्थे बहुव्रीहिः । पल्लवपदेन तच्छोभा । अकृतप्रतिमेति । उपमानमित्यर्थः । कृता मृगीदृश इत्यनयोः सर्वत्र संवन्धः । तदप्रासिवादशनायिकाऽप्राप्तिः । प्रतीयेत्यस्य द्राक्प्राधान्येनेत्यादिः । उपयोगः प्राशनम् । संमोहेति । अनयोः समूहो यत्रेत्यर्थः । तत्र शयनादीनां मध्ये । उत्तमे पुरुषे इति । 'उत्तमसत्वः प्रहसति गायति वद्वच्च मध्यमप्रकृतिः । परुषवचनाभिधायी