________________
काव्यमाला।
- निःश्वासैर्जम्भितैर्मन्दैः पादोत्क्षेपैः श्रमो मतः ॥ इति ।
'श्रमः खेदोऽध्वगत्यादेर्निद्राश्वासादिकृन्मतः ।' इति च । .. अयं च. सत्यपि बले जायते । शारीरव्यापारादेव च जायते । न तु ग्लानिः । अतो ग्लानेः श्रमस्य भेदः । उदाहरणम्'विधाय सा मद्वदनानुकूलं कपोलमूलं हृदये शयाना ।
चिराय चित्रे लिखितेव तन्वी न स्पन्दितुं मन्दमपि क्षमासीत् ॥' अत्र विपरीतसुरतरूपः शारीरव्यापारो विभावः । स्पन्दराहित्यशयनादयोऽनुभावाः । न चात्र निद्राभावध्वननेन गतार्थतेति शक्यम् । सुषुसौ हि ज्ञानराहित्येनैव यत्नराहित्यान्मन्दमपि स्पन्दितुं न क्षमासीदित्यस्थानतिप्रयोजनकत्वापत्तेः । शीडाभिहिततया तस्या व्यङ्गयत्वानुपपत्तेश्च । श्रमे त्वानुगुण्यमुचितम् । : रूपधनविद्यादिप्रयुक्तात्मोत्कर्षज्ञानाधीनपरावहेलनं गर्वः॥ उदाहरणम्'आ मूलादनसानोर्मलयवलयितादा च कूलात्पयोधे- र्यावन्तः सन्ति काव्यप्रणयनपटवस्ते विशङ्कं वदन्तु । मृद्वीकामध्यनिर्यन्मसृणरसझरीमाधुरीभाग्यभाजां
वाचामाचार्यतायाः पदमनुभवितुं कोऽस्ति धन्यो मदन्यः ॥' अत्र खकीयकविताया अनन्यसाधारणताज्ञानं विभावः । पराधिक्षेपपरैतादृशवाक्यप्रयोगोऽनुभावः । इमं चास्यापि लेशतः पुष्णाति । उत्साहप्रधानो गूढगर्यो हि वीररसध्वनिः, अयं तु गर्वप्रधान इति तस्मादस्य विशेषः । तथा हि वीररसप्रसङ्गे प्रागुदाहृते 'यदि वक्ति-' इत्यादि पद्ये
मोडनमिति भाषाप्रसिद्धम् । मन्दैरित्युत्तरान्वयि । अतो ग्लानेरिति । उक्तहेतुद्वयाद्गलानेः सकाशादित्यर्थः । दृष्टान्तेन सुषुप्तेरेव लाभः, न तु स्वप्नस्येत्याशयेनाहसुषुप्तौ हीति । नैवेति । यक्ष प्रति तस्य कारणलादिति भावः । ननु स्पष्टार्थमेव तदस्तु अत आह-शीति । प्राकारतयेति भावः । तस्या निद्रायाः । रनसानुः सुमेरुः । मृद्धीका द्राक्षा । निर्यनिःसरन् । झरी प्रवाहः । तस्माद्वीररसध्वनेः । मदन्य