________________
रसमझाकरः ।
यथा वा
*विरुध्य यान्तीं तरसा कपोती कूजत्कपोतस्य पुरो ददाने । ___मयि स्मिताई वदनारविन्दं सा मन्दमन्दं नमयांबभूव ॥' "पूर्वत्र बास इवात्रापि हर्षों लेशतया सन्नपि ब्रीडाया अनुगुण एव । प्रियकर्तृकं कपोतस्याग्रे कपोत्याः समर्पणं विभावः । वदननमनमनुभावः ।
भयवियोगादिप्रयोज्या वस्तुतत्वानवधारिणी चित्तवृत्तिर्मोहः । 'अवस्थान्तरशबलिता सा तथा' इति तु नव्याः । उदाहरणम्'विरहेण विकलहृदया विलपन्ती दयित दयितेति ।
आगतमपि तं सविधे परिचयहीनेव वीक्षते बाला ।' अत्र कान्तवियोगो बिभावः । इन्द्रियवैकल्यं लज्जाद्यभावश्चानुभावः । यथा वा'शुण्डादण्डं कुण्डलीकृत्य कूले कल्लोलिन्याः किंचिदाकुञ्चिताक्षः ।
नैवाकर्षत्यम्बु नैवाम्बुजालिं कान्तापेतः कृत्यशून्यो गजेन्द्रः ॥' लोभशोकमयादिजनितोपप्लवनिवारणकारणीभूतश्चिचवृत्तिविशेषो धृतिः॥ उदाहरणम्- 'संतापयामि हृदयं धावं धावं धरातले किमहम् ।
अस्ति मम शिरसि सततं नन्दकुमारः प्रभुः परमः ।। अत्र विवेकश्रुतसंपत्त्यादिर्विभावः । चापलाद्युपशमोऽनुभावः । ननु चोतरार्धे चिन्ता नास्तीति वस्तुनोऽभिव्यक्तेः कथमस्य धृतिभावध्वनित्वमिति चेत् , तस्य धृत्युपयोगितयैवाभिव्यक्तेः ।
ब्दार्थमाह-सदनेति । तरसा शीघ्रम् । स्मितेनामिव नमबांबभूव नमांचकार । अम्बुजालिं कमलपतिम् । जनितश्चासावुपप्लवश्च । उपद्रववेत्यर्थः । धावं धावं थाविला “धाविला । कथमिति । वस्तुध्वनिखस्यैवौचित्यादिति भावः । बस चिन्ता