________________
काव्यमाला।
तस्याश्चात्र वाक्यवेद्यत्वेऽपि पदस्यैव कुर्वद्रूपत्वात्पदध्वनिविषयत्वम् । एतेन भावानां पदव्यङ्ग्यत्वे न वैचित्र्यमिति परास्तम् । सायंतनाम्बुजोपमानेन नयनयोरुत्तरोत्तराधिकनिमीलनोन्मुखत्वध्वननद्वारा तस्या आनन्दममताप्रकाशः।
'दरानमत्कंधरबन्धमीषन्निमीलितस्निग्धविलोचनाजम् ।
अनल्पनिःश्वासभरालसाङ्गं स्मरामि सङ्गं चिरमङ्गनायाः ॥' इत्यत्र स्मृतिर्न भावः । खशब्देन निवेदनादव्यङ्गयत्वात् । नापि स्मरणालंकारः । सादृश्यामूलकत्वात् । सादृश्यमूलकस्यैव स्मरणस्यालंकारत्वम् , अन्यस्य तु व्यञ्जितस्य भावत्वमिति सिद्धान्तात् । किं तु विभाव एव सुन्दरत्वात्कथंचिद्रसपर्यवसायी।
स्त्रीणां पुरुषमुखावलोकनादेः पुंसां च प्रतिज्ञाभङ्गपराभवादेरुस्पनो वैवाधोमुखत्वादिकारणीभूतश्चित्तवृत्तिविशेषो व्रीडा ॥ यथा'कुचकलशयुगान्तर्मामकीनं नखाकं
सपुलकतनु मन्दं मन्दमालोकमाना । विनिहितवदनं मां वीक्ष्य बाला गवाक्षे
___ चकितनतनताङ्गी सद्म सद्यो विवेश ॥' 'अत्र प्रियस्य दर्शनं तेन नायिकाकर्तृकतत्कुचान्तर्वर्तिप्रियनखक्षतावलोकनजन्यहर्षावेदकतत्पुलकादेर्दर्शनं च विभावः । सद्यः सदनप्रवेशोऽनुभावः।
चम्, अन्यस्य तु व्यायामलकत्वात् । सादृश्याव्यङ्ग्यत्वात् । नापि स्म
त्वेन स्मृतेरिति । व्यक्तिय॑जना । 'व्यङ्ग्यस्य कथमपि वाच्यवृत्त्यनालिङ्गितस्यैव चमत्कारिखमित्यालंकारिकसमयः' इति पूर्वतनप्रन्थेन विरोधाञ्चिन्त्यमेतत् । व्यङ्ग्यताचच्छेदकतया भासमानजात्यादिरूपेण यत्र वाच्यता तत्रैवाचमत्कारिता । पूर्वोदाहरणे हि मनोरथत्वेच्छालयोर्घटवकलशलवदेकतया तेन रूपेणैव वाच्यतास्तीति न दोष इत्यपि कश्चित् । तस्या नायिकायाः। विभाव एव नायिकारूप एव । कथंचित्सामग्यन्तराभावकृतः क्लेशः । सपुलकतन्विति क्रियाविशेषणम् । गवाक्षे विनिहितवदनमित्यन्वयः । चकितेत्यत्र कर्मधारयद्वयम् । तेनेति । प्रियेणेत्यर्थः । तत्कर्तृकमिति यावत् । पुलकादेर्दर्शनमित्यत्रान्वयः। तस्कुचेति । नायिकाकुचेत्यर्थः । एवमप्रेऽपि । समय