________________
रसगङ्गाधरः।
: तदुक्तम्
'देवभर्तृगुरुखामिप्रसादः प्रियसंगमः । मनोरथाप्तिरप्राप्यमनोहरधनागमः ॥ तथोत्पत्तिश्च पुत्रादेर्विभावो यत्र जायते । नेत्रवक्रप्रसादश्च प्रियोक्तिः पुलकोद्गमः ॥
अश्रुखेदादयश्चानुभावा हर्ष तमादिशेत् ॥' इति । उदाहरणम्
'अवधौ दिवसावसानकाले भवनद्वारि विलोचने दधाना । • अवलोक्य समागतं तदा मामथ रामा विकसन्मुखी बभूव ॥'. अत्रावधिकाले प्रियागमनं विभावः । मुखविकासोऽनुभावः । संस्कारजन्यं ज्ञानं स्मृतिः॥ यथा'तन्मञ्जु मन्दहसितं श्वसितानि तानि
सा वै कलङ्कविधुरा मधुराननश्रीः । अद्यापि मे हृदयमुन्मदयन्ति हन्त
सायंतनाम्बुजसहोदरलोचनायाः ॥' चिन्ताविशेषोऽत्र विभावः । भ्रून्नतिगात्रनिश्चलत्वादय आक्षेपगम्या अनुभावाः । यद्यप्यत्रास्या एव स्मृतेः संचारिण्या नायिकारूपस्य विभावस्य हन्तपदगम्यस्य हृदयवैकल्यरूपानुभावस्य संयोगाद्विप्रलम्भरसाभिव्यक्ते रसध्वनित्वं शक्यते वक्तुम् , तथापि स्मृतेरेवात्र पुरःस्फूर्तिकत्वाच्चमत्कारित्वाच्च तङ्घनित्वमुक्तम् । तदादेर्बुद्धिस्थप्रकारावच्छिन्ने शक्तिरिति नये बुद्धेः शक्यतावच्छेदकानुगमकतया न वाच्यतासंस्पर्शः । बुद्धिस्थत्वं शक्यतावच्छेदकमिति नयेऽपि स्मृतित्वेन स्मृतेर्व्यक्तिवेद्यतैव ।
जायते, नेत्रेयाद्युक्ता अनुभावा यत्र जायन्ते तं हर्षमादिशेदित्यर्थः । तदा अवधिकाले । अथ हर्षानन्तरम् । श्रीरित्यग्रे चेति शेषः । तद्धनिलं भावध्वनिखम् । पूर्वमते स्मृतिबेन स्मृतेर्वाच्यलात्कथं भावध्वनिलमत आह-बुद्धेरिति । शक्यतावच्छेदकतावच्छेदकस्येत्यर्थः । द्वितीयमते बुद्धिस्थत्वस्य वाच्यतेऽपि न स्मृतिवस्य तत्त्वमियाह-स्मृति