________________
रसगङ्गाधरः।
त्वस्य हलि लोपस्य यण्गुणवृद्धिसवर्णदीर्घपूर्वरूपादीनां नैकट्येन बाहुल्यमश्रव्यताहेतुः । एवमिमे सर्वेऽप्यश्रव्यभेदाः काव्यसामान्ये वर्जनीयाः । __ अथ विशेषतो वर्जनीयाः । तत्र मधुररसेषु ये विशेषतो वर्जनीया अनुपदं वक्ष्यन्ते त एवौजखिष्वनुकूलाः, ये चानुकूलतयोक्तास्ते प्रतिकूला इति सामान्यतो निर्णयः । मधुररसेषु दीर्घसमासं झय्घटितसंयोगपरहखस्य विसर्जनीयादेशकारजिह्वामूलीयोपध्मानीयानां टवर्गझयां रेफहकारान्यतरघटितसंयोगस्य हलां ल-म-न-भिन्नानां खात्मना संयोगस्य झय्द्वयघटितसंयोगस्य चासकृत्प्रयोगं नैकट्येन वर्जयेत् । सवर्णझयद्वयघटितसंयोगस्य शर्मिन्नमहाप्राणघटितसंयोगस्य सकृदपीति संक्षेपः । दीर्घसमासो यथा'लोलालकावलिवलन्नयनारविन्द- ..
लीलावशंवदितलोकविलोचनायाः। .. सायाहनि प्रणयिनो भवनं व्रजन्त्या- .
श्वेतो न कस्य हरते गतिरङ्गनायाः ॥ झय्घटितसंयोगपरहखानां प्राचुर्य नैकट्येन यथा'हीरस्फुरद्रदनशुभ्रिमशोभि किं च
सान्द्रामृतं वदनमेणविलोचनायाः। वेधा विधाय पुनरुक्तमिवेन्दुबिम्बं
दूरीकरोति न कथं विदुषां वरेण्यः ॥ अत्र निशब्दपर्यन्तं शृङ्गाराननुगुणम् । शिष्टं तु रमणीयम् । उत्तराधे ककारतकाररूपझयद्वयसंयोगस्य सत्त्वेऽपि प्राचुर्याभावान्न दोषः ।
तेषां मध्ये । ये चेत्यादौ यथाक्रमं सप्तम्यन्तद्वयानुषाः । समासमित्यस्य वर्जयेदित्यत्रान्वयः । अग्रिमसर्वषष्ठ्यन्तानामसकृत्प्रयोगमित्यत्रान्वयः । सवर्णेति । 'तुल्यास्य' मिति सवर्णसंज्ञकेत्यर्थः । अपिना सकृत्समुच्चयः। नैकव्येन प्रयोगं वर्जयेदित्यस्यानुषतः । चलन्' इति पाठेऽपि स एवार्थः । वशंवदितानि खाधीनीकृतानि । सायाहनि सायंकाले । हीरेति । हीरैहीरवद्वा स्फुरन्तो ये रदना दन्तास्तेषां शुनिम्णा शुभ्रलेन शोभते तच्छीलम् । सान्द्रं धनममृतं यस्मिंस्तत् । यद्वा ना काकाम् । अपि तु दूरीकरो