________________
६६
काव्यमाला ।
इति चेत् । नायिकामानोपशान्तये कृतानेकयलायास्तदीयं हितमुपदिशन्त्याः सख्याः सक्रोधत्वस्य व्यञ्जनीयतया तथाविन्यासस्य साफल्यात् । किं बहुना रसस्यैौजखिनोऽमर्षादेर्भावस्य चाविवक्षायामपि वक्तरि क्रुद्धतया प्रसिद्धे वाच्ये वा क्रूरतरे आख्यायिकादौ प्रबन्धे वा परुषवर्णघटनेष्यते ।
यथा वा
'वाचा निर्मलया सुधामधुरया यां नाथ शिक्षामदास्तां खमेऽपि न संस्पृशाम्यहमहंभावावृतो निस्त्रपः । इत्यागःशतशालिनं पुनरपि खीयेषु मां बिभ्रत
स्त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तः परः ॥' अत्र गुणान्तरासमानाधिकरणः प्रसादः ।
I
इदानीं तत्तद्गुणव्यञ्जनक्षमाया निर्मितेः परिचयाय सामान्यतो विशेष - तश्च वर्जनीयं किंचिन्निरूप्यते वर्णानां खानन्तर्य सकृदेकपदगतत्वे किंचिदश्रव्यम् । यथा - ' ककुभसुरभिः, विततगात्रः, पललमिवाभाति' इत्यादौ । असकृच्चेदधिकम् ॥ यथा - ' वितततरस्तरुरेष भाति भूमौ ।' एवं भिन्नपदगतत्वेऽपि । यथा - 'शुक करोषि कथं विजने रुचिम्' इत्यादौ । असकृद्भिन्नपदगतत्वे ततोऽप्यधिकम् । यथा - 'पिक ककुभो मुखरीकुरु प्रकामम्' । एवं स्वसमानवर्ग्यानन्तर्यं सकृदेकपदगत्वे किंचिदश्रव्यम् । यथा - ' वितथस्ते मनोरथः ' । असकृच्चेदधिकम् । यथा— 'वितथतरं वचनं तव प्रतीमः' । एवं भिन्नपदगतत्वे । यथा—‘अथ तस्य वचः श्रुत्वा' इत्यादौ । असकृद्भिन्नपदगतत्वे तु ततोऽप्यधिकम् । 'अथ तथा कुरु येन सुखं लभे' । एतच्च वर्गाणां प्रथमद्वितीययोस्तृतीयचतुर्थयोरानन्तर्यम् । प्रथमतृतीययोर्द्वितीय तृतीययोर्वानन्तर्य तु तथा नाश्राव्यम् । किं
चन्द्रे सर्वथा साम्याप्रसिद्धिरिति भावः । तथा ओजोनुकूलवर्णेत्यर्थः । रसस्य वीर रौबीभत्सात्मकस्य । भावस्य च व्यभिचारिभावस्य च । प्रसादस्योदाहरणान्तरमाह - यथा वेति । उदाहरणान्तरदाने बीजमाह - अत्रेति । खानन्तर्य स्वाव्यवहितोत्तरत्वम् । किंचिदीषत् । एवं वर्णानां स्वानन्तर्यं सकृत्किंचिच्छ्रव्यमित्यर्थः । एवमग्रेऽपि । अत एवा ततोऽप्यधिकमित्युक्तम् । एतच्चेति । खसमानवर्ग्यानन्तर्यं चेत्यर्थः । तेषां