________________
रसगङ्गाधरः।
रचनेयम् । द्वितीये तु स्मृत्युपष्टब्धशृङ्गारगतस्य नैकट्येनः द्वितीयचतुर्थवर्गवर्णटवर्गजिह्वामूलीयोपध्मानीयविसर्गसकारबहुलैर्वर्णैर्घटितो झयरेफान्यतरघटितसंयोगपरहस्खैश्च नैकट्येन प्रयुक्तैरालिङ्गितो दीर्घवृत्त्यात्मा गुम्फ
ओजसः । अस्मिन्पतिताः प्रथमतृतीयवा गुणस्यास्य नानुकूला नापि प्रतिकूलाः संयोगाद्धटकाश्चेत् । तद्धटकास्त्वनुकूला एव । एवमनुखारपरसवर्णा अपि । यथा-'अयं पततु निर्दयं दलितदृप्त-' (३६पृष्ठे) इत्यादौ प्रागुदाहृते । श्रुतमात्रा वाक्यार्थ करतलबदरमिव निवेदयन्ती घटना प्रसादस्य । अयं च सर्वसाधारणो गुणः । उदाहरणान्यत्र प्रायशो मदीयानि सर्वाण्येव पद्यानि ।।
तथापि यथा। 'चिन्तामीलितमानसो मनसिजः सख्यो विहीनप्रभाः : : प्राणेशः प्रणयाकुलः पुनरसावास्तां समस्ता कथा । .
एतत्त्वां विनिवेदयामि मम चेदुक्ति हितां मन्यसे :: मुग्धे मा कुरु मानमाननमिदं राकापतिर्जेष्यति ॥' अत्र सर्वावच्छेदेन प्रसादाभिव्यञ्जकत्वमंशभेदेन तु माधुयॊजोभिव्यञ्जकत्वमपि । मनसिजान्तस्य माकुर्वादेश्च माधुर्याभिव्यक्तिहेतुत्वात् । सख्य इत्यादेरोजोगमकत्वात् । नन्वत्र शृङ्गाराश्रयस्य माधुर्यस्याभिव्यक्तये तद्नुकूलास्तु नाम रचना, ओजसस्तु कः प्रसङ्गो यदर्थं तदनुकूलवर्णविन्यास
विनिगमनाविरहादाह-भगवदिति । तद्गतेति । शान्तगतेत्यर्थः । द्वितीये स्वेदाम्ब्विति पद्ये । स्मृत्युपेति। तद्विषयेत्यर्थः । गतस्येत्यस्य माधुर्येत्याद्यनुषङ्गः । प्रसादस्थल आह--नैकट्येनेति । 'टवर्गजिह्वः' इति पाठः । 'टवर्गझय्' इत्यपपाठः । गुम्फो रचनाविशेषः । व्यजक इति शेषः । बहुलैरित्यनेनान्येषामपि सत्ता सूचिता। तदाहअस्मिन्निति । वर्या वर्गसंबन्धिवर्णाः । अस्य ओजसः । चेदन्तं पूर्वान्वयि । सवर्णा अपीति । गुणस्येत्यादेः सर्वस्यानुषङ्गः । ओजसो लक्षणमाह-यथेति । मात्रपदेन वर्णविशेषनियमादिव्यवच्छेदः । घटना रचना। व्यजिकेति शेषः । उदेत्यस्य यद्यपीसादिः । अत्र प्रसादे । तथापि यथेति । विशिष्योदाहरणमित्यर्थः । चिन्तेति । 'एतत्त्वां विनि-' इति पाठः । जेष्यति पीडादानेन । मानमलीमसलन्मुखसादृश्यस्य खस्सिन्संपादनेन वा । अत एव राकापतिरित्युक्तम् । राका. पूर्णिमा । अन्यदा तु