________________
रसगङ्गाधरः ।
यथा'नितरां परुषा सरोजमाला न मृणालानि विचारपेशलानि ।
पदि कोमलता तवाङ्गकानामथ का नाम कथापि पल्लवानाम् ॥' - अपरुषवर्णघटितत्वं सुकुमारता ॥ यथा
'खेदाम्बुसान्द्रकणशालिकपोलपालि___ दोलायितश्रवणकुण्डलवन्दनीया ।
आनन्दमङ्कुरयति मरणेन कापि ___रम्या दशा मनसि मे मदिरेक्षणायाः ॥' अत्र पूर्वार्धे । उत्तरार्धे तु माधुर्यमपि । झगिति प्रतीयमानार्थान्वयकत्वमर्थव्यक्तिः ॥ यथा 'नितराम्' इत्यादौ । . कठिनवर्णघटनारूपविकटत्वलक्षणोदारता ॥ यथा'प्रमोदभरतुन्दिलप्रमथदत्ततालावली
विनोदिनि विनायके डमरुडिण्डिमध्वानिनि । ललाटतटविस्फुटन्नवकृपीटयोनिच्छटो
हठोद्धतजटोद्भटो गतपटो नटो नृत्यति ॥' 'पदानां नृत्यत्प्रायत्वं विकटता' इति काव्यप्रकाशटीकाकारा व्याचक्षते । उदाहरन्ति च 'स्वचरणविनिविष्टै पुरैर्नर्तकीनां झटिति रणितमासीत्' इत्यादि । तत्र तेषामेतादृशीं विकटत्वलक्षणामुदारतामोजस्यन्तर्भा
ग्राह्यः । स्पष्टं चेदमत्रैवाग्रे । पृथक्पदत्वम् । पदानि भिन्नान्यपेक्षितानि, न तु श्लेषवत् । विचारेति । अङ्गवन्मृणालानि न वेति विचारेऽपि समर्थानि नेत्यर्थः । अङ्गकानामित्यत्रानुकम्पायां कन् । दृष्टेति शेषः । नायिकां प्रति नायकोक्तिः । स्वेदेति । नायकोक्तिः । श्रवणकुण्डलं कर्णताटङ्कः । अत्र स्मृत्युपष्टब्धशृङ्गारः पूर्वार्धे । अपरुषवर्णघटितवरूपा सुकुमारतेति शेषः । अपिनास्या अपि समुच्चयः । झगिति द्राक् । प्रतीयमानखमन्वय. विशेषणम् । आकाङ्क्षादिसकलकारणसामग्रीसत्त्वादिति भावः । प्रमथा गणाः । डमरुडिण्डिमेति । डमरुढांकृतिं तन्वतीत्यर्थः । गतपटो दिगम्बरः । तत्रोक्तेऽर्थे । तेषां