________________
५६
काव्यमाला |
तथा हि
शब्दानां भिन्नानामप्येकत्वप्रतिभानप्रयोजकः संहितयैकजातीयवर्णविन्यासविशेषो गाढत्वापरपर्यायः श्लेषः ॥
यदाहुः—‘श्लिष्टमस्पष्टशैथिल्यम्' इति । यथा – 'अनवरतविद्वद्दुमद्रोहिदारिद्यमाद्यद्विपोद्दामदपौष विद्रावणप्रौढपञ्चाननः' इति । गाढत्वशैथिल्याभ्यां व्युत्क्रमेण मिश्रणं बन्धस्य प्रसादः ॥
यथा
'किं ब्रूमस्तव वीरतां वयममी यस्मिन्धराखण्डल क्रीडाकुण्डलितभ्रुशोणनयने दोर्मण्डलं दश्यति । माणिक्यावलिकान्तिदन्तुरतरैर्भूषासहस्रोत्करै
र्विन्ध्यारण्य गुहागृहावनिरुहास्तत्कालमुल्लासिताः ||' अत्र यस्मिन्नित्यन्तं शैथिल्यम्, भ्रूशब्दान्तं गाढत्वम्, पुनर्नयनेत्यन्तं प्रथममित्यादि बोध्यम् ।
उपक्रमादा समाप्तेरीत्यभेदः समता ॥
यथा वक्ष्यमाणमाधुर्योदाहरणे । तत्र पनागरिकयैवोपक्रमसंहारौ । संयोगपरह्रस्वातिरिक्तवर्णघटितत्वे सति पृथक्पदत्वं माधुर्यम् ॥
मेकवचनम् । तत्रादौ शब्दगुणलक्षणानि सोदाहरणान्याह - शब्दानामित्यादि । संहितया परसंनिकर्षेण । श्लिष्टं श्लेषः । न स्पष्टं शैथिल्यं भेदो यत्रेत्यर्थः । विद्वांस एव द्रुमास्तेषां निरन्तरं द्रोहकारिणो ये दारिद्र्यरूपा माद्यन्तो द्विपा गजास्तेषामुत्कृष्टदर्पसमूहनाशने समर्थः सिंहस्त्वमिति राजवर्णनम् । व्युत्क्रमेणादौ शैथिल्यमग्रे गाढवम् । हे पृथ्वीन्द्र, यस्मिंस्त्वयि क्रीडया तस्यां वा कुण्डलिते भ्रुवौ शोणनयने च यस्य तस्मिन्सति । दोर्मण्डलं दोर्युग्मं पश्यति च सति । तत्कालं तस्मिन्नेव समये । रक्तमणिसमूहकान्तिमिश्रितैर्भूषणानन्त समूहैर्विन्ध्यादेर्वनगुहागृहवृक्षाश्चत्वार उल्लासिताः । अतस्तव वीरतामभी वयं किं ब्रूम इत्यर्थः । क्रीडायां तथाकृतं श्रुत्वा शत्रवः पय्य विन्ध्यप्रदेशे संगता इति भावः । आसमाप्तेः समाप्तिपर्यन्तम् । रीत्यभेद इति । रीत - यश्वोपनागरिका परुषा कोमला च । एता एव क्रमेण वैदर्भीगोडीपाञ्चाल्य उच्यन्ते । माधुर्य व्यञ्जकवर्णयुताद्या । ओजोव्यञ्जकवर्णयुता द्वितीया । माधुर्यैजोव्यञ्जकवर्णाति क्तकेवलप्रसादयुक्ताक्षरान्त्येति विवेकः । अन्त्याया एव ग्राम्येति संज्ञा केषांचित् माणेत्यस्यानुपदमित्यादिः । संयोगपरेति । संयोगश्चात्र परसवर्णानिष्पन्नहलघटित एव
I