________________
रसगङ्गाधरः ।
यच सहृदयशिरोमणिमिः प्राचीनैरुदाहृतम्
'चित्रं महानेष तवावतारः क कान्तिरेषाभिनवैव भङ्गिः ।। ____ लोकोत्तरं धैर्यमहो प्रभावः काप्याकृतितन एष सर्गः ॥' इति, तत्रेदं वक्तव्यम्-प्रतीयतां नामात्र विस्मयः, परं त्वसौ कथंकारं [ अद्भुतरस ध्वनिव्यपदेशहेतुः । प्रतिपाद्यमहापुरुषविशेषविषयायाः प्रधानीभूतायाः स्तोतृगतभक्तेः प्रकर्षकत्वेनास्य गुणीभूतत्वात् । यथा महाभारते गीतासु विश्वरूपं दृष्टवतः पार्थस्य 'पश्यामि देवांस्तव देव देहे सास्तथा भूतविशेषसङ्घान्' इत्यादौ वाक्यसंदर्भ । इत्थं चास्य रसालंकारत्वमुचितम् । भक्ति५वात्र प्रतीयत इति चेदरमुकुलितलोचनं विदांकुर्वन्तु सहृदयाः। हास्यो यथा'श्रीतातपादैर्विहिते निबन्धे निरूपिता नूतनयुक्तिरेषा ।
अङ्गं गवां पूर्वमहो पवित्रं न वा कथं रासभधर्मपल्याः ॥' तार्किकपुत्रोऽत्रालम्बनम् । तदीया निःशङ्कोक्तिरुद्दीपिका । रदनप्रकाशादिरुद्वेगादयश्चानुभावव्यभिचारिणः। अत्राहु:
'आत्मस्थः परसंस्थश्चेत्यस्य भेदद्वयं मतम् । आत्मस्थो द्रष्टुरुत्पन्नो विभावेक्षणमात्रतः॥ हसन्तमपरं दृष्ट्वा विभावश्चोपजायते । योऽसौ हास्यरसस्तज्ज्ञैः परस्थः परिकीर्तितः ॥ उत्तमानां मध्यमानां नीचानामप्यसौ भवेत् । व्यवस्थः कथितस्तस्य षड्भेदाः सन्ति चापरे ।।
माह-यथेति । पार्थस्यार्जुनस्य । इत्यादिरूपवाक्यसंदर्भ । तस्य तत्र संप्रत्यर्थः । बस्स प्राचोक्तपद्यस्य । एवमप्रेऽपि ईषन्मुकुलितलोचनमिति क्रियाविशेषणम् । विहिवे कृते । गौर्गर्दभी च तुल्येति भावः । रदनेति । दन्तेत्यर्थः । यथासंख्यमन्वयः । अत्र हास्यविषये । आहुः प्राश्वः। तदेवाह-आत्मेत्यादिमतमितीयन्तेन । अस्य हास्यस्य । समय उकप्रकारेण विधावस्थः । तस्योतविधस्य । षण्णां क्रमेण लक्षणान्याह-ई