________________
काव्यमाला।
. , यथा- ... "परिहरतु धरां फणिप्रवीरः सुखमयतां कमठोऽपि तां विहाय । अहमिह पुरुहूत पक्षकोणे निखिलमिदं जगदक्लमं वहामि ।।'
पुरुहूतं प्रत्येषा गरुत्मत उक्तिः । ननु 'अपि वक्ति-' 'परिहरतु धराम्-' इति पद्यद्वये गर्व एव नोत्साहः । मध्यस्थपद्ये तु धृतिरेव ध्वन्यते इति भावध्वनय एवैते न रसध्वनय इति चेत् , तर्हि युद्धवीरादिष्वपि गर्वादिध्वनितामेव किं न ब्रूयाः । रसध्वनिसामान्यमेव वा किं न तव्यभिचारध्वननेन गतार्थयेः । स्थायिप्रतीतिर्दुरपहवा चेत्तुल्यं प्रकृतेऽपि । अनन्तरोक्तपद्ये तु नोत्साहः प्रतीयते । दयावीरादिषु प्रतीयत इति तु राज्ञामा(राजा)ज्ञामात्रम् । अद्भुतो यथा__ 'चराचरजगज्जालसदनं वदनं तव ।
गलद्गनगाम्भीर्य वीक्ष्यामि हृतचेतना ॥' कदाचिद्भगवतो वासुदेवस्य वदनमालोकितवत्या यशोदाया इयमुक्तिः । अत्र वदनमालम्बनम् । अन्तर्गतचराचरजगज्जालदर्शनमुद्दीपनम् । हृतचेतनत्वम् , तेन गम्यं रोमाञ्चनेत्रस्फारणादि चानुभावः । त्रासादयो व्यभिचारिणः । नैवात्र विद्यमानापि पुत्रगता प्रीतिः प्रतीयते । व्यञ्जकाभावात् । प्रतीतायां वा तस्यां विस्मयस्य गुणत्वं न युज्यते । एवं कश्चिन्महापुरुषोऽयमिति भक्तिरपि तस्याः पुत्रो मयायं बाल इति निश्चयेन प्रतिबन्धादुत्पत्तुमेव नेष्टे । अतस्तस्यामपि विस्मयस्य गुणीभावो न शक्यः ।
पुरुहूत, खपक्षकदेशे । 'निखिलमिदं जगदण्डकं वहामि' इति पाठः । वीररसध्वन्यु
छेदमुक्खा तुल्ययुक्त्या सामान्योच्छेदमाह-रसेति । स्थायीत्यस्य तत्रेयादिः । दयावीरादिषु प्राचीनोदाहृतेषु । गलनष्टम् । तेन गम्यमिति । तद्बोधकशब्दाभावादिति भावः । अत्र भावध्वनिलं निराचष्टे-नैवेति । प्रतीतायां वेति । प्रकरणादिपर्यालोचनयेति भावः । विस्मयस्य गुणत्वमिति । विस्मयस्योत्कटलेन तस्या एव गुणसमनुत्कटवात् । हृतचेतनेत्यनेन तस्यैव प्राधान्य प्रकटनाचेति भावः । अन्यथापि संभावितलं निराचष्टे एवमिति । तस्या इत्यस्य मध्यमणिन्यायेनान्वयः । अत उपपत्त्यभान चादेव । तस्यामपि भक्कावपि । कथंकारं कथं कृला । अस्य विस्मयस्य । बत्र दृष्टान्त.