________________
रसगङ्गाधरः।
अत एवेदमपि नोदाहरणम्'साब्धिद्वीपकुलाचलां वसुमतीमाक्रम्य सप्तान्तरां
सर्वा द्यामपि सस्मितेन हरिणा मन्दं समालोकितः । प्रादुर्भूतपरप्रमोदविदलद्रोमाञ्चितस्तत्क्षणं . .
___ व्यानम्रीकृतकंधरोऽसुरवरो मौलि पुरो न्यस्तवान् ॥' ... इह च भगवद्वामनालम्बनः, तत्कर्तृकमन्दनिरीक्षणोद्दीपितः, रोमाञ्चादिभिरनुभावितः, हर्षादिभिः पोषितः, उत्साहो व्यज्यमानोऽपि गुणः । प्रागन्यगतस्येव प्रकृते राजगतस्यापि तस्य राजस्तुत्युत्कर्षकत्वात् । एतेन 'त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः' इति श्रीवत्सलाञ्छनोक्तमुदाहरणं परास्तम् । तस्य गुणीभूतव्यङ्ग्यत्वेन रसध्वनिप्रसङ्गेऽनुदाहरणीयत्वात् । ननु 'अकरुणमवकृत्य-' इत्यत्रापि प्रतीयमानस्य दानवीरस्य कर्णस्तुत्यङ्गत्वात्कथं ध्वनित्वमिति चेत्, सत्यम् । अत्र कवेः कर्णवचनानुवादमात्रतात्पर्यकत्वेन कर्णस्तुतौ तात्पर्यविरहात्, कर्णस्य च महाशयत्वेनात्मस्तुतौ तात्पर्यानुपपत्तेः स्तुतिरवाक्यार्थ एव । परं तु वीररसप्रत्ययानन्तरं तादृशोत्साहेन लिङ्गेन खाधिकरणे सानुमीयते । राजवर्णनपद्ये तु राजस्तुतौ तात्पर्याद्वाक्यार्थतैव तस्याः । द्वितीयो यथा
'न कपोत भवन्तमरावपि स्पृशतु श्येनसमुद्भवं भयम् । .. इदमप्यद्य मया तृणीकृतं भवदायुःकुशलं कलेवरम् ॥' ....
भूतलादेव । सप्तान्तरां सप्तप्राकाराम् । अत एव सर्वां द्याम् । छलेन द्वाभ्यां सर्वग्रहणान्मन्दत्वम् । पर उत्कृष्टः । असुरवरो बली दैत्यः । हर्षादिभिरिति । प्रमोदः सुखं तदंशावरणभञ्जकश्चित्तवृत्तिविशेषो हर्षः । अतो न वाच्यता व्यभिचारिण इत्यवधेयम् । प्रागन्येति । सामानाधिकरण्यवैयधिकरण्यप्रयुक्तमेदेऽप्युपकारकवं तस्य समानमिति भावः । त्यागः सप्तेति । 'उत्पत्तिर्जमदग्नितः स भगवान्देवः पिनाकी गुरुवीर्य तत्र न मदिरामनुपमं व्यक्तं हि तत्कर्मभिः । त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः सत्यब्रह्मतपोनिर्भगवतः किं किं न लोकोत्तरम् ॥' इतीत्यर्थः । एतेनेत्यस्यार्थमाह-तस्येति । ननु खकर्तृकैव स्तुतिरास्तामत आह-कर्णस्येति । तादृशोत्साहेबेति । विभावाभिव्यकोत्साहेनेत्यर्थः । सा स्तुतिः । अर्थिनस्तद्विषयकार्थिववतः ।
१. काव्यप्रकाशटीकायाः मारबोधिन्याः कर्ता श्रीवत्सलाञ्छनः