________________
रसगङ्गाधरः ।
३७
वृत्तिरप्यत्र महोद्धता रौद्रस्य परमैौजखितां परिपुष्णाति । अन्य गुरुस्मरणे. सत्यहं भावविगमस्यावश्यकतया प्रकृते चाजहत्स्वार्थलक्षणामूलध्वननेन मदीयेत्यनेन गर्वोत्कर्षस्यैव प्रकाशनात्स्फुटं गम्यमानेन विवेकशून्यत्वेन क्रोधस्याधिक्यं गम्यते । इदं तु नोदाहार्यम्—
'धनुर्विदलनध्वनिश्रवणतत्क्षणाविर्भवमहागुरुवधस्मृतिः श्वसनवेगधूताधरः । विलोचनविनिःसरद्बहलविस्फुलिङ्गत्रजो रघुप्रवरमाक्षिपञ्जयति जामदग्यो मुनिः ॥
अत्राप्यपराधास्पदेन रघुनन्दनेनालम्बितो धनुर्विदलनध्वनिश्रवणेनोद्दीपितो निःश्वासनेत्रज्वलनादिभिरनुभावितो महागुरुवधस्मृतिगर्वोग्रत्वादिमिश्च संचारितः क्रोधो यद्यपि व्यज्यते, तथाप्यसौ तत्प्रभाववर्णन बीजभूतायां कविरतौ गुणीभूत इति न रौद्ररसध्वनिव्यपदेशहेतुः । काव्यप्रकाशगतरौद्ररसोदाहरणे तु 'कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकम्' इति पद्ये रौद्ररसव्यञ्जनक्षमा नास्ति वृत्तिः, अतस्तत्कवेरशक्तिरेव ।
घीरश्चतुर्धा । दानदयायुद्धधर्मैस्तदुपाधेरुत्साहस्य चतुर्विधत्वात् । तत्राद्यो यथा
‘कियदिदमधिकं मे यद्विजायार्थयित्रे कवचमरमणीयं कुण्डले चार्पयामि ।
अकरुणमवकृत्य द्राक्कृपाणेन निर्यद्वहलरुधिरधारं मौलिमावेदयामि ||
एषा द्विजवेषायेन्द्राय कवचकुण्डलदानोद्यतस्य कर्णस्य तद्दानविस्मितान्स
र्थमाह – गुर्विति । धनुरित्यस्य श्रीरामकृत शिवेत्यादिः । अन्यत्र : क्रोधाभावे ! लक्षणेति । लक्ष्यतावच्छेदकं चैकविंशतिवार निःक्षत्रियव सुमतीकारकत्वम्, पित्रा - क्या मातृवधकारिलं वा । तत्प्रभावेति । जामदग्न्यप्रभावेत्यर्थः । निर्यनिःसरत् ।
४ रस०